पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/२४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
151
नियोगकाण्डः

नन्वनामरूपेण प्रतिपत्तेर्न दृश्यते किंचित् फलम्; तत्रादृष्टकल्पना स्यात्; आत्मरूपप्रतिपत्तेस्तु दृष्टं फलं तस्वरूपसिद्धिः । उच्यते-~न यस्य कस्यचिद्वरोनाद् दृष्टार्थता, किं तु पुरुषार्थसंस्पर्शिनः 'तेन हि तद्विषिर्निरा काङ्क्षा भवति । न च पुरुषार्थभेदस्तवातवप्रतिपच्योः ; यथा हेि विशुद्धभ दैतमात्मानं प्रतिपद्यमानस्तथाभून’ न शोकेन संस्पृश्यते, शोच नीयाभवात्; न कर्माशयमुपचिनोति कर्तव्याभावात्; न - कचिद्रज्थति किंचिद् दृष्टि वा, विषयाभावात् ; 'एवं जीवन्नेव विद्वान्विमुक्तो भवति ; तथा अतथाभूतमपि तथाभावनापुरःसरं साक्षादिव प्रतिपद्यमानः अभूतोऽ• प्यर्यः परिभावनानिशयाबूतव्यवहारहेतुर्भवति । इदमेव चात्र युज्यते, प्रत्य- क्षादीनामविरोधात् कर्मविधीनां व भूतार्थत्वात् । परमार्थं हि प्रपश्च न्यवे प्रत्यक्षादीनि प्रमाणानि बध्येरन् कर्मविधयश्चाभूतकल्पनोपादानव्यव- हारसिद्धार्थगोचराः स्युः । तस्मादपरमार्थेनैवावैतात्मज्ञानविधिर्युज्यते ।

जानातिस्तत्त्वबोधे चेन्न मिथ्यादिविशेषणात् ॥ १७१ ॥
नमा ज्ञातस्तथा स्याच्चेन्न तद्रुपाविधानतः ।
प्रमाणान्तरमिद्धत्वे नतरामन्यथा यदि ॥ १७२ ॥
शब्दार्पितेन रूपेण तस्य ज्ञानं विधीयते ।
असवेनापि तेनास्य विज्ञानमयकल्पते ॥ १७३ ॥ ।

यदि मतम्--4 5 स विजिज्ञासितव्यः ” इति जाना तिस्तच्वपरिच्छेद एव बर्तने ; तेन नाभूतसमारोपेण ज्ञानविधिः स्यादिति ; तन्न ; मिथ्यात्वादिनि ज्ञानं विशेष्यते—मिथ्याज्ञानं सम्बंज्ञानं संशयज्ञानमिति ; तदेकनियमे नोपपद्यत, पौनरुक्त्याड्रोिवाच । स्यादेतत्-अखरूपेण प्रतिपत्तौ न तदात्मज्ञानम्, अन्यज्ञानमेव भवति ; hवज्ञानं च विधीयते ; तस्मात्

तस्वसिद्धिरिति । तत्र न; न स्वस्वेतावदेव तत्-‘आत्मा ज्ञातव्यः' इति :


1 केन--B.

2 ते न—B.

3 हा--B.

4 एव---B

5 Chand. 8-1-1.

6 4-B.