पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/२३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
142
ब्रह्मसिद्धिः

संनिहितात्मना प्रतीतिरविवेके , स्मृतेर्विपरीतार्थत्वप्रसङ्गः । कथासंगिष्य- ग्रहणात् , भवतु 'स खमज्ञानेन त्विन्द्रियजायां भ्रान्तौ ; मनसाऽनुप न चेत्थं घातादुपघातहेतुत्वाच्चाग्रहणस्य । प्रवृत्तिनियमः स्यादित्युक्तम् । सति च वस्तुग्रहे कस्यचिदेशस्याप्रहाद्भान्ती सर्वज्ञानभ्रमत्वम् ; न हि कस्य- चिज्ज्ञानस्य वस्तु विषय इति । सत्यपि च विवेकज्ञाने प्रमाणा- सषरमनान्तरात् द्विचन्द्रदिओहाद्यनुगतिर्द्रष्टेति नाप्रहणमात्रं विपर्ययः ।

प्रसक्तप्रतिषेधामा ख्यातिः प्राप्त प्रकरुपते ॥ १३९ ॥
नाग्रहः प्रापकोऽभावः प्रापिका विपरीतधीः ।
ये च स्ल्याती तु रजतचक्षुःसंयुक्तवस्तुनोः ॥ १४० ॥
नाथं तदुपनीतार्थप्रतिषेधोऽवगम्यते ।
न चाग्रहणमेवैषा प्रतीतिरपबाधते ॥ १४१ ॥
सर्वा प्रइबाधेन जन्म न स्यात्तथेदृशी ।
विवेकविज्ञानमिदं न प्रसक्तनिषेधधीः ॥ १४२ ॥
इति ब्रुवाणों वैयात्यात् खां प्रतीतिमपहृते ।
न क्रमे यौगपद्ये वा विवेकमतिरीदृशी ॥ १४३ ॥
प्राप्ते स्यादैक्यसंवित्तौ न भेदस्यानिरूपणे ।।
रजतस्य स्मरंश्चक्षुःसंयुक्तस्य च वस्तुनः ॥ १४ ४ ॥
सामान्यदृष्टया रजतादबुबा च विविक्तताम् ।
पश्चाद्विर्वचन् प्रत्येति नैव सामान्यदर्शने ॥ १४१ ॥
कोटिद्वयमत्यभावे संशयो न नियोगतः ।
विवेकग्रहणाभावात् कालसंनिधिसंविदः ॥ १४६ ॥
तद्वदाभासनात् प्राप्ताविष्टः स्यादन्यथाग्रहः ।
तत्रामहो निमित्तं स्यादथवा संनिधिग्रह ॥ १४७ ॥
भेदप्रदापवादैन रहिते भावरूपतः ।
विपर्षपानभ्युपाये भ्रमोऽग्रहानिबन्धनः ॥ १४८


1 Bomits स.