पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/२२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
134
ब्रह्मसिद्धिः

ननु तत्वज्ञानप्रतिहतश्चेदुत्पन्नोऽपि प्रपञ्चवभासो नात्मसंस्पर्श, 'न किंचिकरःन बन्धः, शब्दादेव तस्योत्पत्तेः किमर्थमुपासनादि’? उच्यते परोक्षरूपं' शाब्दज्ञानम् , प्रत्यक्षरूपः प्रपञ्चवभासःतेन तयोरावराधेन प्रपञ्चावभासे’ नात्मा'संस्पर्श, नाकिंचित्करः, न न बन्धः; यथा प्रमाणान्तरादवसीयमानमाधुर्थेऽपि द्रव्ये प्रत्यक्षसरूप इन्द्रियद्वरस्तिक्ताव भासः अद्रव्यसंस्पर्श नाभासमात्रआयामतिष्ठते, तथा च तद्व्यं परमार्थतिक्त मिवानवसितमाधुर्यमिव दुःरवाय भवति । उपासनादिना साक्षात्कृतात्म तत्वस्य तु विरोधात् सन्नपि प्रपञ्चवभासो नारमसंस्पर्श, देवदत्त इव सिंहावभासः‘सिहो देवदत्तः' इति समारोपेऽवभासमानोऽपि तदसंस्पर्श, अकिंचित्करः, न भयहेतुः । नित्यश्चात्मतत्त्वप्रकाशःतत्र न पुनर्विपर्ययाव काशोऽस्सि ; शाब्दं तु प्रमाणाधीनं क्षणिकं ज्ञानम्, तत्र पुनरपि विपर्य- यावकाशः ; दृष्टं हि प्रमाणाननुसन्धाने पुनः सर्पभ्रान्त्या रजोर्भयम् । अथात्रापि "संततं शाब्दं ज्ञानमनुसंदधीत, किमन्यदुपासनमस्मात् "तस्मा द्वन्धहेतुच्छेदोऽपि विंचैव, न तया साध्यः । एवमुत्तराघाश्लेषेऽपि वाच्यम्, यथा पुष्करपलाश आप न शिष्यन्त एवमेवंविदि पापं कर्म न छिष्यते” इति कर्तृकर्तव्यविभागस्य "विद्यया प्राविलयात् । एवं न विद्याया अनेकफलकल्पना भविष्यति, वर्तमानापदेशानां च फलविधित्वेन न विपरि

यदुक्तं न शाब्दज्ञानविषयो बलेति, तत्रोच्यते-

न बक्ष शब्दधीगम्यं यद्यशक्यो धियो विधिः ॥ १०८ ॥
धीविशेषप्ररूपाय नासिड विषयः क्षमः ।


1 0 omits व.

2 A and .B omit न किचित्करः.

3 दिति-B.

4 A and B add त.

5 शब्दात् ज्ञानम् -O.

6 0 adds न.

7 त्म-B.

8

9 B omitछ न.

10 A and Romit ना.

11 AM and Bomit भवभासमानेऽपि

12 सत—B and O.

13 Bomits तस्मात्

14 तद्यथा-0; Chand. -14-8,

15 विद्यय-A and B.

16 नौ--b