पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/२१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
127
नियोगकाण्डः

वन्ति’. ‘८ 1 सर्वस्येशानः” ‘एतस्य वा अक्षरस्य प्रशासने गार्गि " इत्यादिश्रुतिम्यः। तथा च यकिचिदीश्वरस्वं ययं वितानं यश्रानन्दो ब्रह्मविषु स्थावरान्तेषु भूतेषु बलार्ण तानि तान्याविीतबद्धखरूपः समइनुत इति युक्तम्। शोकादयस्त्वविद्यध्यस्ता न ब्रसरूपम् ; ते कथमाविर्भूत'बलव”रूपमा स्कन्येयुः ? ननु प्रपञ्चशून्यवाद्वैतस्य बशरूपस्य शैयाभावादीशितव्याभावाच विज्ञानमैश्वर्यं चानुपपन्नम् : तत्र “ सर्वज्ञः ” सर्वेश्वरः " इत्यपि श्रुती समाधेये एव । नैतत् सारम्; यतो नेतिर्यकृतमीश्वरत्वम् क्षेयकृतं वा ज्ञातृत्वम्; किं तु सिद्धेन ज्ञानरूपेण सिडया "चेशनशक्त्या ज्ञेयमवा"नोति, ईशितव्यं च बिनियुद्धे प्रशास्ति च, प्रकाश"वाइवत्; सिडेन हि प्रका शरूपेण प्रकाश्यं प्रकाशयति विवान् ; न तु "प्रकाश्याधीनं तस्य प्रका शरूपम्, दायाधीना वा अन्नदाहशक्तिः । तया च तचैतन्येनैव" कुत्त्रस्य प्रपञ्चस्यावभासनात् 15तस्य भासा सर्वमिदं विभाति → 5 1 नान्योऽतोऽस्ति दष्टा " इत्यादिश्रुतेः सर्वज्ञत्वम्, सर्वेश्वरत्वमापि तदैश्वर्येणेव यथायथमीश्वरै रीशितव्यानामीशनात्; एवं च ५८ 'एष भूताधिपतिः" ५ एष लोकपाल । इति बलेन्द्रयमादीनां चैश्वर्यमुक्तम् । सर्वकामावाप्तिश्च तदीयस्वादेवाय नन्दस्य°; कामेष्वानन्दप्राप्त्या कामा "आप्ता भवन्ति, न स्वरूपेण । एवं

स तत्र पर्येति जक्षन् क्रीडन् रममाणः स्त्रीभिर्वा ” इति वर्णनीयम्


1 Bgh. 65-8-1.

2 B¢h8-8-8.

3 A and B omi% व

4 स्तं--B.

5 A and B add शुद्ध-

6 Bornia अक्षरूपस्य.

7 And B omit वि.

8 A and B add ः ; Mund B add स्य- 1-1-9.

9 Mod. 6.

10 11 0 omitअष.

12 शदाइकवत्शादवाइकन

13 श--B.

14 A add .

15 ¢h+ . 5-1D.

16 B¢h. 3-2-23.

17 B¢h. 4429.

18 b Kan. 8-8.

19 स्व-B

20 Ooniय

21 अवाप्त-0.

22 Oh, 8-19-8B