पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/२०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
116
ब्रह्मसिद्धिः

ज्ञानमनन्तम् ” इति श्रुतेः । आत्मतत्वं च प्रशान्तशोकादिविश्वशिवम् , अपहतपाप्मादिश्रुतेः । प्रकाशमानानतिशयानन्दम् , “विज्ञानमानन्दं बस छ। 'एोऽस्य परम' आनन्दः, एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुपजी वन्ति ” इति । श्रुतिभ्यः । तथा च तत्स्वरूपस्थितिर्विश्श्वशिवेपमा‘न्निर च तिशयाहादावाप्तेश्च सुष्टु प्रशान्तापरः पुरुषर्थः फलम् ; उक्तं “आत्मलाभान्न परं विद्यते ’ इति । न च पुरुषार्थं फले विधायकस्य व्यापारःप्रवृत्तेः । न च प्रवर्तत पुरुषार्थेऽप्यज्ञातोपाये न इति, वयं युक्तम्, यतः प्रवृतेः पूर्वरूपमिच्छा च तद्रेण प्रवृच्युपदेश । तथा चित्- 'अथातो धर्मजिज्ञासा’’ । तथा ५८ ‘यो हि यदिच्छति स तत करोति ” इत्युक्तम् । अपि च अज्ञातोपाये चेन्न प्रवर्तते, अवश्यमुपायज्ञापनया। तत्र प्रवर्य: फलमुद्दिश्य ; तावता च तत्रापि प्रवृत्तिसिडेन विधायकस्य 11तदुक्तम् तत्र व्यापार आश्रयितव्यः; - ५% "तस्य लिप्सार्थलक्षणा ” इति । तस्मात् फलंसाधन व विधिव्यापारः । ननु फलवत्यप्यर्यलक्षणा प्रवृत्तिः क तर्हि विधिव्यापारःनैतत् सारम्; यतो ययैव साधन ? इत्यंभवे । सामान्येऽर्थात् प्रवृत्तिः, तयेत्यंभावसामान्येऽपि; यतो नाननुग्राहकं साधनं समर्थम् । अथ तद्विलेषे प्रवर्यःसाधनविशेषेऽपि तथास्तु । अपि च "अपेक्षितोषायतैव विधिः, तस्या अप्रवृत्तप्रवर्तनालक्षणत्वात्, प्रवृत्तिहेतोश्रे धर्मस्य प्रवर्तनाशब्दाभिधेयत्वात्, इष्टतायास्तरसाधनतायाश्चान्यस्य प्रवृत्तिहेतो रमाबाद , इष्टतायाश्च प्रमाणान्तरावसेयत्वात् खयं प्रवृत्तेः जानात्येवासी मयैतत् कर्तव्यम्’ इति नेष्ठतायामप्रवृत्तप्रवर्तनात्वम् इष्टसाधनतायां श्व प्रमाणान्तरावगमाभावाच्छब्दैकगम्यायां न शब्दमन्तरेणाप्रत्तपुरुषप्रवृत्ति

हेतुत्वम् । अतः सा शब्दप्रमाणिका सती विषिरिति गीयते । अनुतिष्ठ


1 Bh8-9-28-.

2 B¢h, 4 8-82,

3 मानन्दः--B

4 5 Apadhytoma 2.

6 & doi> स्य.

7 Mam-ul1-1.

8 A add" इति.

9 Vidh-vi. p. 460.

10

11 A omits dन.

12 Man-Sh. 41-2.

13

14

15 fगत्व-A and B; .

16 भाग-३.