पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/१९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
100
ब्रह्मसिद्धिः

ईक्षात् कारणा जगज्जयते ’ इति जनक्रियानिष्ठादपि वाक्यात् तद्धि कारणसत्ता शक्यत प्रतिपत्तुम् ; यथा -‘ईदृशात्तरोरिदं फलमननि’ इति तद्विधतरुसद्भावः । तथा च श्रुतयः काश्चिदेवमेव बल प्रतिपादयन्ति सर्वाणि ह वा इमानि भूतान्याकाशादेव समुपद्यन्ते ” °ययाग्नेः क्षुद्रा विष्फुलिङ्गा ‘व्युचरन्ति एवमेवास्मादात्मनः सर्वे देवाः ” इत्यादि ;

ययोणेनाभिः सृजते गृह्यते च
यथा पृथिव्यामोषधयः संभवन्ति ।
यथा सतः पुरुषात् केशलोमाने
तथाक्षरात् संभवतीह विश्वम् ॥“

'तदेतत् सत्यम्—

‘यथा सुदीप्तात् पावकाद्विष्फुलिङ्गाः
लहस्रशः प्रमवन्त सरूपाः ।
तयाक्षराद्विविधाः सभ्य भावाः
प्रजायन्ते तत्र चैवापियन्ति ॥

तथा

दिव्यो यमूर्तः पुरुषः स बाह्याभ्यन्तरो यजः ।
अप्रणो ह्यमनाः शुभ्रऽक्षरात् परतः परः ।।
एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च ।
खं वायुज्योतिरापः पृथिवी विश्वस्य धारिणी ॥

इति ।

इदानीं पदर्थसंसर्गायैव विधिराश्रयितव्य इति प्रत्यवतिष्ठते -


1 शत्--0

2 समाव:=B

3 Chand, 1-3-1

4 Bh. 2-1-20

5 A and Britव्युचरात

6 wind: 1-1

7 Mup¢. 2-1-1; c adds तथा before तदेतत्

8 A omita यथा .........रूपाः

9 Mund. 2-1-2 and 8

10 A and B omit एव