पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/१८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
94
ब्रह्मसिद्धिः

तमतिलय प्रमाणाभावो विषय 'उच्यते ? न हि तयोर्निरुषाख्यस्य कश्चिद्विशेषः ।

अथ मतम्-

अग्रहेऽसद्वहभ्रान्तिरभावब्यवहङ्गमः ॥ ४७ ॥
अभावे च व्यवहृतेरदृष्टौ ध्वान्त हष्टिवत् । १७६ ।।

नैव स्तां ‘नास्ति ’ इति बुद्धिव्यवहारौ । कथामिमौ सर्वजनानां प्रतीतान पहयेते ? उच्यते—भ्रमोऽयं सदुद्यभावे तद्विपर्ययपरिच्छेद इति ; तथा सड़यवहाराभावे तद्विपर्ययव्यवहारभ्रमः, यथालोकदर्शनाभावे ‘ तमः पश्यामि |

इति विभ्रमः ; न हि तमो नाम किंचिद् दृश्यमस्ति । नैतत् सारम्_ ;

इत्थं भवेत् सुषुप्तवौ त्रैलोक्याभावदृग्भ्रमः ॥ ४८ ॥
अपरिच्छिन्दतः किंचिद्विभ्रमश्च न युज्यते ।
आरोपविषयारोप्ये नाजनन् रजतभ्रमी ॥ ४९ ॥
नाभावभिन्न व्यवहावभावश्च धीपदे ।
तमोडष्टिस्तु भूच्छायामालकाभावमेव वा ॥ १० ॥
आलम्बते न त्वदृष्टाविष्टो । दर्शनविभ्रमः । १०६ ।

यदि खल्वदर्शने विर्ययदर्शनभ्रमो भवति सुषुम्नाद्यबस्थासु विश्वभावदर्श नश्रमः ’ स्यात् आलोकादर्शनभ्रमबत् । न च किंचिदपरिच्छिन्दतो बिंभ्रमः; तथा हि-- आरोपस्य विषयं पुरोवर्ति वस्तु आरोषणीयं च रजतं ज्ञाने नानाप्नुवन् न रजतभ्रमवान् भवति ; अन्यथा अप्रतिपत्तेःस्मृतिः, सामान्य प्रतिपात्तिर्वा ! न च बुद्धयभावो ज्ञानस्य विषयो न व्यवहाराभावःनार भावऽद्धिर्नाभावव्यवहारः ;विशेषणस्याभावस्य ज्ञानाविषयत्वात् ।

त्रोभयोर्विषयारोपणीययोरग्रहणे न मिथ्याज्ञानमिति ।

अभ्युपगम्य प्रमाणयोग्यतां सतां दोषाभाव उच्यते-


1 उच्येत-A

2 विभ्रमः-A

3 विषयज्ञाना--