पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/१७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
87
नियोगकाण्डः

नायं विधिर्वेदे दण्डवारितः ; वैदिकमपि वचोऽत्यर्थनिष्ठं विशिष्टार्थप्रमाण सद्भाव एव प्रमाणम् ; तत्र निरपेक्षम्; तत्प्रमाणद्वारा च विशिष्टार्थे सिद्धिरिति समानम्

तत्संभवो लैङ्गिकेऽर्थे बुद्धवाक्यार्थवतं तु ३४ ॥
अत्रेति साक्षात्करणाभ्युपायादसमञ्जसम् ॥ ३४

स्यान्मतम्-युक्तं लिङ्गस्य प्रामाण्यमे' वम्, अथे तस्य प्रमाणान्तरस्य संभवात् ; संभवति हि दृष्टघादिषु प्रमाणान्तरम्; ततस्तद्वरार्थगतिः ; न तु सर्वविशेषातीते ब्रह्मण्याम्नायैकनिबन्धनेऽभ्युपगम्यते तत्र यथैव बुडा दिवाक्यानाम् ‘एवमयं पुरुषो वेद' इति ज्ञाननिष्ठानामतीन्द्रियार्थं ज्ञानस्या संभवान्नाथं प्रामाण्यमतीन्द्रियाथॉपदेशिनम् , तथात्रापि स्यात् । भवि प्रमाणविषयाप्तवचनवतु लिङ्गस्य प्रमाणनिष्ठवेऽपि युज्यते प्रामाण्यम् । तदसत् , ब्रह्मण्यपि साक्षात्करणस्याभ्युपगमादविद्यासहरे आंबंद्यावतां तु तदाम्नायैकनिबन्धनमुच्यते अपि च

मेयत्वमेव सत्ता चेन्म।ने (वधता कुतः ॥ ३९
तसंबन्धादतो नाथं त्रैविध्यमवकल्पते । ३१

यदि च लिनेन प्रमाणमेव मीयते, भीयमानतेव च सत्त, तत्र प्रमीय माणत्वात् प्रमाणं सर्वं सदेव ; सच वहेमनमत्युच्यते तत्र वतमानत्वात् प्रमाणस्य सर्वत्रार्थे ‘अस्ति’ इयेवस्यात्; न प्रमाणवैविध्यादथे वैविध्यम्, मीयमानस्य सत्वात् सतश्च वर्तमानत्वादिते ।

अपि च इदमयं प्रष्टव्यः कं वतमानप्रमणयोगः प्रमाणसंबन्धः सत्ता, तद्विपर्ययोऽसत्ता, आहोस्वित् प्रमाणयोगमात्रमनाश्रितकालविशेषम् तत्र

मते यदि ततः प्राप्तमसर्वं स्मृतिगोचरे । ३६३ ।


1 ण्यादवम्

2 B omit स्य

3 येऽर्थे-.A, योऽर्थ—B

4 स्यापि--A aud B

5 निर्बन्धमच्यते--B

6 B omits मीय

7 ये वान्यन्न-B

8 A omits ण