पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/१६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
72
ब्रह्मसिद्धिः

सेदः स्यात् । ननु नान्योन्याभावो नाम कश्चित्, यो माबानां तवं विशेषणं वा स्यात्; अर्थसिद्धिरेवैषा । न चेदन्योन्याभावो नाम कश्चित सिद्धस्तष्ठभेद इति ।

अपि च मेदवादेव विश्वस्य भेदोऽभेदोपादान इति शक्यतेऽनुमातुम् दृष्टो हि मणिकृपाणदर्पणादिष्वभिन्नमुखोपादानस्तद्वेदः ; न च तत्र भाव तरोस्पतिः, बिरुद्धपरिणामत्वात् । स्यादेतत्- अभेदोऽपि शक्यो मेदोपा दानोऽनुमातुम्, वनाभेदस्थ वरुमेवोपादानत्वात् । न, भेदभावप्रसङ्गात् ; एवं हि न कश्चिदेकोऽभिन्नः परमाणुरपि तदमेवोऽपि ( हि भेदोपादानः स्यात् नादिवत् । तथा तदंशामेदोऽपीत्यनवस्थायामेकस्याभावात् तत्समु बयरूपोऽभेदो न स्यात् । अथ कश्चिदवतिष्ठते, स एकः; तदभेदो न भेदपादान इति व्यभिचारः । तदिदमुच्यते-

दुर्षणदौ मुखस्येन भेदोऽभेदावलवनः
भेदावयवनोऽभेदो न तथा तदभावतः ॥ ३० ॥

ऑपे ।

प्रत्येकमनुविद्धत्वादभेदेन मृषा मतः
मेदो पथा तरङ्गवाणां मैदानेदः कलावतः ॥ ३१ ॥

अभेदानुविद्धात् प्रत्येक विश्वस्य भेदों मृषा; यथा बलतरङ्गषु चन्द्र मसःतत्र हि प्रत्येकं चन्द्रमा इत्यभेदान्वयः, तथा विश्वस्य भेदेऽपि प्रत्येकम् ‘इदम्’ ‘तव ’ ‘अर्थः “ वस्तु’ इत्यभेदान्वयः । तरुभेदस्तु बद्यपि न मृग, वनमित्वभेदानुगमश्च न प्रत्येकम् न हि प्रत्येकं तरुषु वनमिति बुद्धिः, अतो न तेन व्यभिचारः । एतदर्थं च प्रत्येकमियुक्तम् । अपि च

एकस्यैषास्तु महिम यक्षानेव प्रकाशते
लाघवान्न तु भिन्नानां यच्चकासत्यभिन्नषत् ॥ ३२ ॥

इवं तावदयं मेदवादी प्रष्टव्यः--कथमयं व्यावृत्त स्वलक्षणेष्वदावभासो नुवृत्तव्यवहारश्च यदि सादृश्यात्, तदत्यन्तमनन्वितेष्वनुपपन्नम् । अथ व्यावृत्तेरनुदात्-- को हि गुआप्रबलार्दानां रागघ्यावृत्तिमबग्रहीतुं क्षमते