पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/११०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२०
ब्रह्मसिद्धिः

तान् र प्रत्याह--असर्वमिति । कुतः ? “ 'अस्थूलमनण्वस्वम् ” इति सर्व- मेदोपरागप्रतिषेधात् । 'सर्वभेदावियोगाशानिर्मोक्षः ; न हि स्वभावाद्वियोजयितुं वस्तु शक्यम् , बहिरिवौष्ण्यात् । अथापि कथंचिजेंद्वियोज्येत, तथापि मेट्टुपधप्रबन्धस्यानुच्छेदाद्वियोगाभावान्नित्यसंसारिता स्यात् । सर्वथा अल नायापिपासादिप्रपञ्चोऽस्यात्मा ; तत्प्रपधस्य चोच्छेवो नेष्यते ; तत्रैकात्म्यवादि नोऽनिपक्षः, आनभेदवादिनस्तु स्यचिदुच्छिन्नः कस्यचिन्नेति मुक्तसंसारि विभागः । तस्मान्न प्रपद्यात्मकं बल, अविश्वक्रीडितमेव प्रपश्च इति सांप्रतम् ।

यदि तद्भविधक्रीडितमेव' प्रपञ्चः, प्रपश्वशून्यता तर्हि परमार्यः; सैगास्तु अश, परमार्थत्वात् । तथा च'प्रपक्षनिषेधेनैव तदूषं श्राव्यते—« ’स एष नेति नेति ” “'अस्थूलमनण्वस्वम्” इति च । तत्राह --सर्वमिति । एतदुकं भवति–बरुणो न सर्वात्मता ; संव तु ब्रह्मात्मकम् , अक्षरूपेण रूपवत्, न तु' शून्यमेव, नित्यमुक्तिप्रसङ्गन तदंयपदेशप्रवृत्तंवैयर्प प्रसङ्गात् । नित्यमुक्कर्वेऽप्यविद्यनिबन्धनः संसार इति चेत्; यदि ग्रहण- भागोऽबिया, कथं तर्हि " तन्निबन्धनः संसारः ? मुक्तावपि तस्य तुल्यत्वात्, वब्वेवनः किंचित् प्रकाशेत । अथांयथार्यग्रहणमविया, न तर्हि सर्पशून्यता ; # "तेनेदं पूर्णं पुरुषेण सर्वम् ” इति श्रुतेः + "आनैवेदे संधेर् " इति ष सर्वस्मिन्नात्मोपदंशः14 ,91 कथमसतः सबाषेत ” इति ण न शून्यताया निषेधात् । मावो हि यावदप्रकाशमानोऽथस्तापिचमान स, प्रकाशते ; शून्ये तु काध्यासःकिं प्रकाशतामिति निर्धनतैव स्म । ॐ "विंशानमनन्दम् ” इति ङपोपदेशाच्च न समागमात्रं बल' , अपि तु सर्वस्यात्मेति ।

केचित्तु--केवलस्य सुखस्यांवीनाद्दःखाविनाभावाज्ञास्यबस्था दुःख

तैस्सर्शविविति मन्यन्ते; न हि कश्चिजन्तुः मुख्येवोपलम्यते, दुःखमेव वा


1 Bh. 8-8-8.

2 B8अन्यया.

3 A die वियोज्येत

4 अनिमॅक्षप्रस:-. A

5 भेद जगत्-A.

6 A omit च

7 Beh. ४-१-96.

8 And B omi .

9 प्रसङ्गात्--A and O.

10 Add च:

11 A and B omit तो.

12 MAbner 10-.

13 Chanda. --7 -25 -2

14 आत्मौपवेश->

15 Cand. 8-2-2,

16 शून्यता-M.

17 Bh३१-68-4,

18 B onR

19 A mi च: