पृष्ठम्:ब्रह्मसिद्धिः (मण्डनमिश्रः).djvu/१००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
10
ब्रह्मसिद्धिः

शून्यत्वे स्वयं निवृतत्वात् । एवं च नाद्वैतहानम्, न निवर्तनीयस्याभावो वा । \यत्तु कस्याविद्येति ; जीवानामिति ब्रूमः । ननु न जीवा जरुणो भिद्यन्ते; एवं वाह -" अनेन ‘जीवेनात्मनानुप्राविश्य ’ इति । सत्यं परमर्यतः; कल्पनया तु भिद्यन्ते । कस्य पुनः कल्पना भेदिका ?, न तावद्वरुणःतस्य विद्यात्मनः कल्पनाशन्यत्वात् ; नापि जीवानाम् , ‘कल्पनायाः प्राक् तदभावात् , इतरेतराश्रयप्रसङ्गात्--कल्पनाधीनो हि जीवविभागः, जीवाश्रया कल्पनेति ।

अत्र केचिदाहुः-वस्तसिद्धवैष दोषःनासिी वस्तु वस्त्वन्तरनिष्य तयेऽलम् , न च मायामात्रे ; ‘गं हि मायायां काचिदनुपपत्तिः ; अनुपपद्य मानायैवे हि मया ; उपपद्यमानार्थत्वे ययार्यभावात्र माया स्यात् । अन्ये तु–अनाविस्वादुभयोरविद्य'जीवयोर्वीरसंतानयोरिष नेतरेतराश्रयस्त्रम प्रतिमावहतीति वर्णयन्ति । तथा चोक्तमविद्योपादानभेदवादिभिः अनादिरप्रयोजना चाविधा’ इति ; तत्रानादित्वन्नेतरेतराश्रयत्वदोषःअप्रयो जनत्वात्र भेदप्रपञ्चसर्गप्रयोजनपर्यनुयोगावकाशः । यदेके पर्यनुयुञ्जते- “ प्रयोजनमनुद्दिश्य न मन्दोऽपि प्रवर्तते ” इति, तत्र । परस्य बक्षणः प्रपञ्चसर्गप्रयोजनं याज्यम् ; न तावत् परानुग्रहः, प्राक् सर्गादनुप्राण ममावाद, दुःखोत्तरत्वाथ सर्गस्य , नामार्थीडादिः, आप्तकामत्वादिति-- तस्य अविचानिबन्धने सर्गे नावकाशः ; न विद्या प्रयोजनमपेक्ष्य प्रवर्तते ; न हेि नगरादिविभ्रमाः समुद्दिष्टप्रयोजना भवन्ति । तथा पुरुषस्य विशुद्धस्य नाशुद्धा बिकृतिर्भवेत् ” इत्यपि प्रत्युरूमविधा- निबन्धने ४ सर्गविभगे । अपि च कृतार्थानामाप्तकामानामे क्रीडादि भवृत्तिरुल्लासात; प्रार्थनापरिक्लिष्टचेतसां तु रतिविरहिणामनभिमतैव ’क्रीडा

भवति । न च वैषम्यनैर्गुण्यदोषः; न हि मायाकारस्य विविधं प्रपर्ष


A and Goit वा

God. 8-6-2,

ओबेनेति_B.

कमलांशः--B.

न हि माघमाययाः C.B

गर्ष बाई-नर्थे एव ) B.

जीवाविभावः-A.

soleWrth, pg 868,

Botice इति.

So-rix pag९, 682.

निबन्धने -िB and 0.