पृष्ठम्:ब्रह्मतत्त्वप्रकाशिका नाम ब्रह्मसूत्रवृत्तिः.djvu/७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

निवेदना । " इयं ब्रह्मतत्त्वप्रकाशिका नाम ब्रह्मसूत्राणां वृत्तिः; अस्यां प्रतिसूत्रमर्थानां ग्रन्थयस्तथा विन्यस्ताः, यथा तैराकलितमात्रैर्भगवत्पादीयभाष्यार्थगोचराः संस्का- राः प्रतिपत्तुर्झटित्युद्बुद्धा भवेयुः यथा च वृत्तिरियं वेदान्तशास्त्रप्रविविक्षोः प्रचरद्व- त्यन्तरापेक्षया गुरुम् उपकारम् आदध्यात् । अस्तीतोऽपि विपुला काचिद् वृत्तिः ब्रह्मामृतवर्षिणीति, याम् अस्यां संस्कृतग्रन्थावलावचिराद् ग्रथयिष्यामः । न केवलं तदीयाया विवरणरीतेः, वाक्यानामपि तदीयानाम् अस्यां भूम्नोपलम्भात् तत्संग्रहात्मि- केयामित्यपि प्रतिभाति । े . ॐ अस्याः कर्ता सदाशिवेन्द्रसरस्वतीनामा सदाशिवब्रह्मेन्द्र इति विदितः कश्चिद् महात्मा । सः १५० वर्षेभ्यः प्राग् आम्रवतीतीरगते करूर्नामे, कावेरीतीर- गेषु नेरूरकोटिमुटिप्रभृतिषु ग्रामेषु च जीवन्मुक्तप्रायः परमाश्चर्यचर्यश्चचार | तस्य समाधिस्थानमद्यापि नेरूग्रामे लोकपूजितमुलसति । विस्तरेण तु तस्य चरितम् आश्चर्यदर्पणाख्ये द्रमिलभापाग्रन्थे वर्णितमस्ति । अस्या वृत्तेः संशोधनाधारभूतौ द्वावादशौं । तत्रैको महामहिम्ना श्रीमदाश्लेष- रामवर्मवञ्चिमहाराजेन साम्प्रतिकश्रीमहाराजमातुलेन स्वयमुपयुक्तः अपरस्तु कलिटकुरिच्चिग्रामवास्तव्येन रङ्गोपाध्यायमहाशयेन सदयं मह्यं प्रहितः ॥ त. गणपतिशास्त्री.