पृष्ठम्:ब्रह्मतत्त्वप्रकाशिका नाम ब्रह्मसूत्रवृत्तिः.djvu/१३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयाध्याये तृतीयः पादः । १२३ अत्र पूर्वपक्षे मन्त्रादीनां विद्याशेषत्वेनोपसंहारः, सिद्धान्ते त्वनुपसंहार इति फलभेदः । आथर्वणिकानामुपनिषदारम्भे 'सर्व प्रविध्य हृदयं प्रविध्ये त्यादयो म न्त्राः पठिताः । काण्वानामुपनिषदादौ 'देवा ह वै सत्रं निषेदुः' इत्यादि प्रवर्ग्य- ब्राह्मणं पठितम् । तत्र किमेते 'सर्वे प्रविध्ये'त्यादयो मन्त्राः प्रवर्ग्यादीनि च क र्माणि विद्यासूपसंह्वियेरन् न वेति सन्देहे उपसंहियेरन्निति पूर्व पक्षः । सिद्धान्तस्तु नोपसंह्वियेरन् । कुतः, वेधाद्यर्थभेदात्, 'सर्वे प्रविध्ये' त्यादिमन्त्रप्रकाशितानां वेधा- दीनामर्थानामाभिचारिककर्मादिसमवेतानां भेदाद् विद्यास्वसमवेतत्वादित्यर्थः । एवं चाभिचारिककर्मादिसमवेतार्थप्रकाशनसामर्थ्यलक्षणं लिङ्गं सन्निधिं दुर्बलं तिरस्कृत्य मन्त्राणामाभिचारिककर्माङ्गत्वं साधयतीति न विद्याङ्गत्वम् । प्रवर्ग्यादिकर्मणां च सन्निधेबेलीया श्रुत्यादिना ज्योतिष्टोमादौ विनियुक्तानां न विद्याशेषत्वमिति भावः ॥ २५ ॥ ,

  • १५ हान्यधिकरणम्

यथा पूर्व विद्यासन्निधौ श्रुतस्यापि मन्त्रादेविद्यायामनावश्यकत्वादनुपसंहार उक्तः, तथा क्वचिद्धानसन्निधौ श्रुतस्याप्युपादानस्यान्तरेणाप्युपादानं तूष्णीं हान- सम्भवेनानावश्यकत्वादनुपसंहार इति दृष्टान्तसङ्गत्येदमाह- हानौ तूपायनशब्दशेषत्वात् कुशाच्छन्दः स्तुत्युपगानवत् तदुक्तम् ॥ २६ ॥ 6 अत्र पूर्वपक्षे विद्यांस्तुतिप्रकर्षासिद्धि, सिद्धान्ते तूपादानस्यात्रोपसंहाराद् विद्यास्तुतिप्रकर्षसिद्धिरिति फलभेदः । अत्र शाट्यायनिनः पठन्ति – 'तस्य पुत्रां दायमुपयन्ति सुहृदः साधुकृत्यां द्विषन्तः पापकृत्याम्' इति । ताण्डिनस्तु – 'अश्व इव रोमाणि विधूय पापम्' इत्याद्यामनन्ति । तथाथर्वणिकाः ' तथा विद्वान् पुण्यपापे विधूय' इत्याद्यामनन्ति । तत्र शाव्यानिश्रुती पुण्यपापयोरुपादानमात्रं श्रुतम् । तच्च त्यागं विना न सम्भवतीति पुण्यपापत्याग आक्षिप्यते । यत्र तु ता- ण्ड्याथर्वणवाक्यद्वये. पुण्यपापत्यागमात्रं श्रुतं, तत्र त्यक्तयोरुपादान मन्यत्र श्रुतमन्त्रो- पसंहर्तव्यं न वेति सन्देहे नेति पूर्वः पक्षः । सिद्धान्तस्तु सौत्रतुशब्दः कैवल्यवाची । तथा च केवलहानौ श्रुतायां सत्यां तत्रोपादानमुपसंहर्तव्यम् । कुतः, उपायनश- ब्दशेषत्वात् । ‘तत्सुकृतदुष्कृते विधूनुते तस्य प्रिया ज्ञातयः सुढ तमुपयन्त्यप्रिया १. 'पुण्यपापे विधूय' इत्येतत्स्थाने 'नामरूपाद्विमुक्तः' इत्येव मुण्डके भाध्यादौ च पाठः. www.