पृष्ठम्:बृहद्धातुरूपावलिः.pdf/८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वाथः ॥ १ ॥ ६५ ९. अकूत् ।। १०. अकूजिष्यत् । भावे-कूज्यते । णिचि—कूजय ति-ते । सनि–चुकूजिषति । यङि -चोळूज्यते । यङ्लुकि- चोकूजीति -वोक्ति । कुसु– कूजितक्यमित्यादि । [८६] अर्जअर्जने । सकर्म ७ । सेट् । परस्मै० । अर्जति । आनजे इत्यादि 'अचेति’ (८१) बत् । [८७] गर्ज-शब्दे । अकर्म • । सेट् । परस्मै० ॥ १. गर्जति ॥ ६. जगर्ज ॥ इत्यादि ‘भदंति' (४१) वत् । सानि-जिगर्जिषति ।। [८८] तर्फभर्सने । सकर्म७ । सेट् । परस्मै० ॥ तर्जति । ततर्फ । इत्यादि ‘नर्देति’ (४१) यत् ॥ [८९] अज=गतिक्षेपणयोः । गतवकर्म७ । क्षेपणे सकर्मी० । सेद् ।। ज्यादेशे अनिट् । परस्मै } १. अजति । अजतः । २. अजतु ॥ ३. आजत् ।। ४४ अजेत् ॥ ६. भ७ विर्वाय । विध्यतुः। विंध्युः । मe विषयिथः बिवेयै-औजिथ | यिव्यर्थः । विध्य । उ० विद्वय-विवय । १. अजेय्घअपः अजेः वी इत्ययमादेशः स्यात् आर्धधातुकविषये घॐ अयं च वर्जयित्वा । इति वृथादेशे द्वित्वे ह्रस्वे च विव= अन्चो Sिणाति (४० ६०) । इति वृद्धौ विवै +अ=आघादेशे विवाघ , २. क्रतों भारद्वाजस्य । (पू० ७ ) इति ‘वीइयं थलि चैट् । इपक्षे-विची +.इथ इयश्र सिबादेशस्य थल: असंयोग(ऋ० ८jदिति कित्वाभावाङ्गणे अयादेशे ‘विवयिय' । ३ अनिष्टपक्षे पूर्ववद्भुणे 'विवेथ' 1 ४. बलादार्धधातुके वेष्यते इति व्यादेशाभावपक्षे आक्षिथ । ५, बिबी अ इको यणचि । विंध्य' ) ६. णलुत्तमो वा (६० ८)।