पृष्ठम्:बृहद्धातुरूपावलिः.pdf/५३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व! तुक(श ०१ ३ x वस=आच्छादने [३ ३८२ | संक७ । सेट् । आ०। यस्ते । वस्थते । अनेन वस्त्रम् । दुषेधानुषः पुं लू । वस=नेह मोहृच्छेदापहरणेषु । : ; । सक्ष० च । ३ २ j बास्यति - ते । वसु (चस् )-->फ्नभे । ४ । अल७ । सष्ट ॥ ५० ! पुषादि । वक्ष्यति । ६. बचाक्ष । बघसत्र । ‘थस्यात(४५४) वन् । वटु (वस् )=नियसे । १० । अक़७ । सेट् । उ० । अदसः। वसयति-ते। वस्क=तै १ सक९ । रेट् आ० । वतते । ‘कथति’ (२६) वत्। बस्त=अर्दने । १० । सक ० सेट् } उ० । वस्तयति ते । यजादिः। ४ बझपापणे {३ १९१ । fटुक्रमे० । अनि० । उe । वहति-ते । आभभजां वहति । उषसद्भस्व ऊइतेः आदौ डिजति । ब्रह्म समुद्यात् । अमेिं समुछ । अनसि बहेः क्विनस इश्च। अगङ्गाम् । वहोधश्च। ऊ धश्च वधूः। बहिशिश्नुयु- इत्यादिना निः । वह्निः । आवहति-करोति। उद्वहूति-विबह्वतिपरिणयति । निर्वहतिनिर्वाह करते । ४ या=गतिगन्धनयोः [३१ ७] सक० अनि० ५ प०) वाति । निर्वाति उद्वतिशास्यति । त्रन्नडं च । विः=पक्षी । वाक्षि (वाल )=काङ्कायाम् । १i सक० सेट् । ५० : बाइति । ५. वाङ् । बाब्छति’ (८२) वत् ।।

  • वाच्छि बाच्छ)=वाञ्छयाम् [५२] १ । सक ० । संद । प० ।

वञ्च्छति । वाङ् (बाड्)==आप्लाव्ये । १ । अक९ । सेट् । आ ०/ घडते । वात=सुखसेवनयो प्रीतिसेवनयोरित्येके । १० । सकe । सेट् । उ१९ / अदन्तः । घातयति-ते । भद्र’ न अपि वासय मन । 65