पृष्ठम्:बृहद्धातुरूपावलिः.pdf/५१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४९४ वृहदुतुङ्गपश्चि

  • युजिर् (युर् )=योगे [५४५] ७। सक० अनि० । उ० । युनक्ति-

युले । युग्यं च पत्रे युग्यो गौः । प्रयोक् शक्यः प्रयोज्यः । नियोक्तुं शक्यो नियोज्यः । अन्यत्र योग्यः । युग्मम् । युगम् । युगलम् । अनुयुले=पृच्छति ! नियुङ्क=आज्ञापयति ।

  • युट् (यु)=बन्धने [६७१९ सक० । अनि०१ उ० ६ थुनाति-युनीते ।

युङ्क=अवीभावे ! १० । अक० । सेट् । उ० । युट्यति ते । युलु (युत् )=भासने । १ । अक०। सेट् / आ + न योतते । ५, युयुते । युतित्वा–योतित्वा । द्युतादिंकर्ये चिन् ‘रोचाति' (२१४) वत् !

  • युधसम्भहारे [४ २५] ४ अक० अनि० । आ ० } युद्धथते ।

युप=विमोहने । ५ । सक ५ । सेट् | प७ युष्यति । ‘कुस्यति’ (११८) जन् । युष-सेबने । १० । सौत्रो वतुः । सक ० १ से । उभय थोषयति-ते । योष्यते सेव्यते इति योषित् | योधा : युष्मद् । त्वम् युवाम् यूयम् । यूष=हिंसायाभ्। १। सक$ । सेट । पe ) यूषति । ४, युयूध । 'जाति' (८५) बत् । यूषम्=मांसरसविशेषः । येषु (येष् )=प्रयले । १ । अकर । सेट । आ८ । येषते । ५ . यियेथे । यट (यौ बन्धने । १९ । सक० सेष्ठ । पe | यौटति ! %, पौटेत । ५. युयौट। ६. यौटिता १ ७, यौटिष्यति । ८. यौघात । ९. अयौीत् । सानि-युयौटिषति । यहि - योधैश्यते ।। रक-आस्वादने ! १० । सक० । सेट् । उ० । राकमते से ।

  • र=पालने [१२१] १ । भक० १ सेट् । प० के भीत्रार्थानां भय-

हेतु-चोराद्रक्षति । रक्षः । राक्षसः ।