पृष्ठम्:बृहद्धातुरूपावलिः.pdf/४४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४२२ वृह्द्धातुरूपावल्याम् ऋकारान्तः छान्दसोऽयम् । जिधर्त । धूणिर्थः धृतमाष्यम् । घर्मः-स्वेदजलम् । ४. घृप्रस्रवणे {६१९ ] १० । सक७ । सेट् । उ० । ऋकारान्तः । घारयति-ते । श्रुणि (वृष्ण्प्)=अहणे । १। सक० 1 सेट् । आ० । इवित्। शृण्णते । ५. जिवृष्णे । ‘क्लिन्दतिं' (१३) वत् । शृणु (बृण् )=दीत । ८ । अकः । सेट् । उ० । अदित् । तनो स्यादि। उपर्ययनिमित्तो लघूपधगुणः संज्ञापूवको विधिरनित्य इति न भवतीति मैत्रेयादयः । भवत्येवेत्यन्ये । अतो ऽपद्वयम् । शृणोति-घणति । शृणु-वर्धेते । ५. जघर्ण-जघृणे। ९. अवर्णात्-अवर्त-अघर्णिष्ट । धृतः | आर्णित्वा-घुड़ा खुणा दया। ॐ पूषस हुवें [२० ३ १। सक । से । पर । घर्षति ।

  • घान्धोपदाने [१७१] १ । सक० । अनि० । ष०। आकारन्तः ।

जिघ्रति । डुङ् (ङ)=अव्यक्ते शब्दे । १ । अझ० । अनि । आ० ।। उकारान्त । अवते । वाति ‘कुह्न' वतुवत् । ©

  • चक-तृसौ {३०] १ । अक० सेट्। ५७ । चकति ।
  • चक=तृत प्रतिघाते च । {५७१ सक० । सेट्। आ० । चुकते ।

चकितो भीतः । ॐ चकाठ (चकास् )=दीको [३७८] २। अक०। सेट् । प०। वक्रदत् । अनेकाच् । चकास्ति । चक=व्यथने। १० । सक० से। उ० । चक्कयति-ते । ९. अच चकत्–त ।