पृष्ठम्:बृहद्धातुरूपावलिः.pdf/१४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२४ वृह्द्धतुरूपवयम् [२५०] रुडूचीजजन्मनि आदुर्भावे च अकर्म० अनिट परस्मै० ॥ १. रोहति ॥ ५ . रुरोह । रुरुहतुः । म७ रोहिथ । र्हथुः । रुह । उ० रुरोह । रुसहिंव ॥ ६. रोहा ॥ ७. रोक्ष्यति ॥ ८, रुयात् ॥ ९, अरुक्षत् । १०. अरोक्ष्यत् । भावं रुह्यते । णिचि--रोहयति-रोपयति । सनि- रुत्क्षति । याङ-- रोश्छते । यङ्कुकि--रोरोढि-रोरुहीति ! कुत्सुरोढव्यम् । रोह- हणीयम् । रोद्यम् । रूढः । रोहन् । रोदुम् बलं । आरुख । रोहितः । लोहितः । आ-आरोहति । अच-अवरोहे-(ऊध्र्वस्थानदध- गमने । अवरोहति अवर्तेय ! प्र-प्ररोहति । अॅरोद्भः । [२५१] अञ्चु-गतौ याचने च । सकर्म७। सेट् । उभय ० ॥ परस्मैपदे--अछतीत्यादि (७९) वत् ( आत्मनेपदे-अझते इत्यादि ‘अङ्कति’ (५६) वत् अन्यस्सर्वे परस्मैपदवत् । सानि- अविचिषते--ति इति । अञ्जमानः शनच्च विशेषः । म-अच-छद इत्याद्युपसर्गयोगे–प्रावतीत्यादि सिद्धः । [२५२] ङ णवृथाश्वायम् । सकर्म७ । उभय७ ॥ १, याबृतिं-ते ॥ २. याचतु-ताम् ॥ ३. अशाचत्-चस ॥ ४, याचेत्--चेत / ५. ययाच-- चे A ६. याचितासि-से ॥ ७, १• छिन्नोषि रोहति तरुः- इति भर्तृहरेि : २ . र्हः : पोऽन्यतरस्याम । ३ अनासनस्थश्चैवैनमत्रन्नश्नाभिवादयेत् । इति मनुः । ४, इम्प्ररोहजटलनिश्च। भश्रिष्टद्वा-- रघु.१३ ७१ । ५ स्वच्छा मैतिकसंहतिर्दथलमा । हैमं लतामयति-इति पुष्पबाणबिखे६, तां यथते नरपतेर्नर्मसुहृन्नन्दन भूपमुखेन इह मालतीमाधवे ।