पृष्ठम्:बृहद्देवता.djvu/९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

—BRHADDEVATĀ v. 147 सूक्तेनानेन तु स्तुत्वा संग्रामाङ्गान्यृषिस्तयोः | ततः प्रस्थापयामास पुनर्वारशिखान्प्रति ॥ १३६ ॥ Bएतत्त्यत्ते चतसृभी राज्ञो साहाय्यकाम्यया | Bभरद्वाजोऽभितुष्टाव प्रीतस्तेन पुरंदरः ॥१३७ ॥ Bअभ्यावर्तिनमभ्येत्य हर्युपीयानदीतटे । B सहित श्चायमानेन जघानैनाञ्छचीपतिः ॥ १३॥ तौ तु वारशिखाञ्जित्वा ततोऽभ्यावर्तिसाञ्जयौ । भरवाजाय गुरवे ददतुर्विविधं वसु ॥ १३९ ॥ भरद्वाजश्च गर्गश्च दृष्टाविन्द्रेण वै पथि । इयान प्रस्तोक इत्याभिर् दानं तद्वै शशंसतुः ॥१४० ॥ Bऋऋषिरप्यभितुष्टाव दानं तत्र च तस्य तु । Bऋचैकया इयाँ अग्ने दत्तं संकीर्तयन् स्वयम् ॥१४१ ॥ प्रसङ्गात्विह याः सूक्ते देवता: परिकीर्तिताः । ता एव सूक्तभाजस्तु मेने राथीतर स्तुतौ ॥ १४२ ॥ 61] RV. vii. प्राजापत्यो मरीचिर्हि मारीचः कश्यपो मुनिः । [-RV. vii. 1 तस्य देव्योऽभवञ्जाया दाक्षायण्यस्त्रयोदश ॥ १४३ ॥ Bअदितिर्दितिर्दनुः काला दनायुः सिंहिका मुनिः । Bक्रोधा विश्वौ वरिष्ठा च सुरभिर्विनता तथा ॥ १४४ ॥ B कटूश्चैवेति दुहितः कश्यपाय ददौ स च । तासु देवासुराश्चैव गन्धर्वोरगराक्षसाः ॥१४५॥ वयांसि च पिशाचाश्च जज्ञिरेऽन्याश्च जातयः | तत्रैका लदितिर्देवी बादशाजनयत्सुतान् ॥ १४६ ॥ B भगश्चैवार्यमांशश्च मित्रो वरुण एव च । Bधाता चैव विधाता च विवस्वांश्च महाद्युतिः ॥ १४७ ॥ २७॥ २८ ॥ २९॥