पृष्ठम्:बृहद्देवता.djvu/८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

RV. v. 61-] BRHADDEVATĀ v. 74– एतं मे स्तोममित्याभ्यां दौत्ये रात्रीं न्ययोजयत् । रथवीतिमपश्यन्तीं संप्रेक्ष्यार्षेण चक्षुषा ॥ १४ ॥ रम्ये हिमवतः पृष्ठे एष क्षेतीति चाब्रवीत् । ऋषेर्नियोगमाज्ञाय देव्या राज्या प्रचोदितः ॥७५ ॥ आदाय कन्यां तां दार्ग्य उपेयायार्चनानसम् । पादौ तस्योपसंगृह्य स्थित्वा प्रहः कृताञ्जलिः ॥ ७६ ॥ रथवीतिरहं दार्ग्य इति नाम शशंस च । मया संगतिमिछन्तं त्वां प्रत्याचह्निं यत्पुरा ॥ ७७ ॥ तत्क्षमस्व नमस्तेऽस्तु मा च मे भगवन्क्रुधः | ऋषेः पुत्रः स्वयमृषिः पितासि भगवन्नृषेः ॥ ७ ॥ हन्त प्रतिगृहाणेमां खुषामित्येवमब्रवीत् । पाद्यार्थ्यमधुपर्केश्च पूजयित्वा स्वयं नृपः ॥ ७९ ॥ शुक्लमश्वशतं दत्त्वा अनुजज्ञे गृहान्प्रति । शशीयसीं तरन्तं च पुरुमीळ्हं च पार्थिवम् ॥ ४० ॥ षड्भिः सनदिति स्तुत्वा जगामर्षिरपि क्षयम् । ऋतेन मैत्रावरुणान्य् एकादश पराणि तु ॥ १ ॥ षळाश्विनानि गभीर्थ पञ्चर्योपनिषत्स्तुतिः । सप्त कृत्वापराधान्वै विफले दारसं ॥ २ ॥ ऋषिः कृतोऽश्वमेधेन भारतेनेति वै श्रुतिः । तमष्टमेऽपराधे तु वृक्षद्रोण्यां स पार्थिवः ॥ ३॥ ऋबीसे ह विनिक्षिप्य स्कनं रात्रौ न्यधारयत् । सोऽश्विनाविति सूक्तेन तुष्टावर्षिः शुभस्पती ॥ ४ ॥ तौ तं तस्मात्समुहृत्य चक्रतुः सफलं पुनः । तृचः स्वस्यैव गर्भार्थं स्वपतस्तस्य गर्भवत् ॥५॥ यथा वात इति ज्ञेये त्वश्विभ्यामितरे ऋचौ । [56 १४॥ १५॥