पृष्ठम्:बृहद्देवता.djvu/८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

RV. v. 61-] BRHADDEVATĀ v. 49– ॥ Bगणाश्च सर्वे मरुतो गुणभेदात्पृथक् पृथक् ॥४९॥ राजर्षिरभवद्दाय रथवीतिरिति श्रुतः । [54 १०॥ स यक्ष्यमाणो राजाभिम् अभिगम्य प्रसाद्य च ॥ ५० ॥ आत्मानं कार्यमर्थ च ख्यापयन्प्राञ्जलि स्थितः । अवृणीतर्षिमात्रेयम् आर्त्विज्यायार्चनानसम् ॥ ५१ ॥ स सपुत्रोऽभ्यगछत्तं राजानं यज्ञसिद्धये । श्यावाश्ययात्रिपुत्रस्य पुत्रः खल्वर्चनानसः ॥ ५२ ॥ साङ्गोपाङ्ग्रान्सर्ववेदान् यः पिचाध्यापितो मुदा । अर्चनानाः सपुत्रोऽथ गत्वा नृपमयाजयत् ॥५३॥ यज्ञे च विततेऽपश्यद् राजपुत्रीं यशस्विनीम् । नुषा मे राजपुत्री स्याद् इति तस्य मनोऽभवत् ॥ ५४॥ श्यावाश्वस्य च तस्यां वै सक्तमासीत्तदा मनः । संयुज्यस्व मया राजन्न् इति याज्यं च सोऽब्रवीत् ॥५५॥ ११॥ Bश्यवाश्याय सुतां दिन्सुर् महिषों स्वां नृपोऽब्रवीत् । Bकिं ते मतमहं कन्यां श्यावाश्वाय ददामि हि ॥ १६ ॥ Bअत्रिपुचोऽदुर्बलो हि जामाता लावयोरिति । Bराजानमब्रवीत्सापि नृपर्षिकुलजा ह्यहम् ॥५७॥ Bनानृषिनों तु जामाता नैष मन्त्रान् हि दृष्टवान् । Bऋषये दीयतां कन्या वेदस्यामा भवेत्तथा । Bऋषिर्मन्वदृशं वेदपितरं मन्यते यतः ॥ ५ ॥ प्रत्याचष्टे स तं राजा सह संमन्त्र्य भार्यया । अनृषिनैव जामाता कश्चिद्भवितुमर्हति ॥ ५९॥ प्रत्याख्यात ऋषिस्तेन वृत्ते यज्ञे न्यवर्तत । श्यावावस्य तु कन्याया मनो नैव न्यवर्तत ॥ ६० ॥ ततस्तौ तु निवर्तेतम् उभावेवाभिजग्मतुः ।