पृष्ठम्:बृहद्देवता.djvu/८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

RV. v. .5-] BRHADDEVATĀ v. 24 – भवन्ति बाह्या मन्त्रा हि विधिदृष्टेन चोदिताः ॥२४॥ दृश्यन्ते ब्राह्मणे मन्त्रा एकदेशे प्रदर्शिताः । जामदग्न्यस्तथैवाप्रय स्तोकीयाश्चैतरेयके ॥२५॥ आप्रियः सुसमिडाय पञ्चमं सूक्तमत्र तु । एमृग्वैश्वदेवी वा अन्या चैन्द्राग्न्युपोत्तमे ॥ २६ ॥ ऐन्द्राणि हादश चीति उशना त्वच संस्तुतः । उशनेति तु पादेन संह यद्दामनेन च ॥ २७॥ इन्द्राकुत्सेति चैतस्यां कुत्सेनेन्द्र स्तुतः सह । यत्वा सूर्येति चात्रीणां पञ्चर्चे कर्म कीर्त्यते ॥ २८ ॥ Bअनस्वन्तेति सूक्तेऽस्मिन् आग्नेयेऽत्रिॠषिः स्वयम् । Bदानतुष्टः शशंसैतान् राजर्षीनिति केचन ॥ २९ ॥ B आशीरध्येषणाच्चैभ्यो अग्निं प्रति च दृश्यते । Bअयुतं च गवां चीणि शतान्यथ च विंशतिम् ॥ ३० ॥ B सौवर्ण शकटं गोभ्यां त्र्यरुणोऽदान्नृपोऽत्रये । Bअश्वमेधः शतं चोक्ष्णां त्रसदस्युर्धनं बहु ॥३१॥ Bराज्ञः प्रति च तत्सूक्तं बभाष इति केचन | B आत्मा हि नात्मने दद्याद् अयहीन्नृपतेर्ऋषिः ॥ ३२ ॥ Bअत्रेः सुतमृषिं बभुम् आर्लिंज्याय ऋणंचयः । B सहस्रदक्षिणे सोमे वव्रे तं सोऽप्ययाजयत् ॥ ३३॥ .Bददौ चै रौशमो* राजा सहस्राणि शतानि च । B तस्मै चत्वारि चत्वारि महावीरं च काञ्चनम् ॥ ३४ ॥ B प्रवर्येषु महावीराः सौवणस्तस्य चाभवन् । B प्रतिगृह्य ऋषिर्गछन् मध्यमेनाग्निना पथि ॥ ३५॥ Bपृष्ट इन्द्रेण चाचख्यौ भद्रं चतसृभिश्च तत् । को नु न वां वैश्वदेवानि एकादश पराण्यतः ॥ ३६॥ [52 us