पृष्ठम्:बृहद्देवता.djvu/७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

—BRHADDEVATĀ iv. 97 व्यावापृथिव्योस्त्वाट्यौ वा अथवैन्यौ परे ततः ॥ ६ ॥ वे हे राकासिनीवाल्योः षड् गुङ्गाद्यास्तथान्यया । Bतत्पूर्वे हे ऋचौ कुहाः कुहूमहमिति स्मृते ॥ ७ ॥ Bतदुत्तरे द्वेऽनुमतेर् अनु नोऽन्विदिति स्मृते | Bधातुश्चततस्तत्रादौ धाता ददातु नो रयिम् ॥ ॥ रौद्रं मारुतं तु परम् आ ते धारावरा इति । वामतस्तु मृगं दृष्ट्वा बिभ्यदेत्य ऋषिः स्वयम् ॥ ९॥ स्तुहि श्रुतमिति त्वस्यां तमेवास्तत्प्रसादयन् । अपां नपादुपेत्यत्र स्तुतः सूक्ते ततः परे ॥९० ॥ तुभ्यमित्यातवे सूक्ते सावित्रादाश्विनं परम् । सोमः पूषादितिश्चैव सोमापौष्णेऽन्त्यया स्तुताः ॥९१ ॥ वायव्ये चैन्द्रवायवी पञ्चाथ प्राउगास्तृचाः | प्रत्यक्स्तौति हविधाने अग्निस्तत्र निपातभाक् । द्यावापृथिव्यौ द्यावेति हविधीने ततः परे ॥ ९२॥ स्तुतिं तु पुनरेवेछन् इन्द्रो भूत्वा कपिञ्जलः । ऋषेर्जिंगमिषोराशां ववाशास्थाय दक्षिणाम् ॥ ९३ ॥ स तमार्षेण संप्रेक्ष्य चक्षुषा पक्षिरूपिणम् | पराभ्यामभितुष्टाव सूक्ताभ्यां तु कनिक्रदत् ॥९४ ॥ 45] [-RV. iii. 6 १७ ॥ १८ ॥ Rv. lii. प्रशास्य गां यस्तपसाभ्यगछद् ब्रह्मर्षितामेकशतं च पुत्रान् । स गाथिपुत्रस्तु जगाद सूक्तं सोमस्य मेत्याग्नेयं यत्परे च ॥९५ ॥ वैश्वानरीये * समित्समिदाम्यो वे आग्नेये उत्तरे त्वत्र सूक्ते । द्यावापृथिव्या उषसो निपाता आपोऽथ देवाः पितरश्च मित्रः ॥ ९६ ॥ आग्रेयेषु दृश्यन्ते स्तुतास्तु वैश्वानरो वरुणो जातवेदाः । स्तूयेतैको यत्र यत्रास्तुतिवी निपात्यर्थी चोपमार्थश्च विद्यात् ॥९७ ॥