पृष्ठम्:बृहद्देवता.djvu/६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३ BRHADDEVATA iii. 86– यत् ॥ ६॥ Bइन्द्राय च हरी देवप्रहितेनाग्निनापि Bएकं चमसमित्युक्ते ज्येष्ठ आहेत्यथो दिवि । Bउक्का ततक्षुश्चमसान् यथोक्तं तेन हर्षिताः ॥ ७ ॥ Bत्वष्टा च सविता चैव देवदेवः प्रजापतिः । Bसर्वान्देवान् समामन्त्र्य अमृतत्वं ददुश्च ते ॥८॥ B तेषामाद्यान्ययोनीम्ना दृश्यते बहुवत्स्तवः | तृतीयसवने तेषां तैस्तु भागः प्रकल्पितः ॥ ९॥ अपिबत्सोममिन्द्रश्च तैस्तत्र सवने सह । तेषां स्तुतिरिदं सूक्तं त्वयमित्यष्टकं परम् ॥९० ॥ इहेन्द्रानी स्तुतौ देवौ तृतीयस्यादिरश्विनौ । हिरण्यपाणिं सावित्र्यश् चतसञ्चाप्यथोत्तराः ॥ ९१॥ एकामे तु देवीनां द्वादश्यां देवपत्नयः । इन्द्राणी वरुणानी च अनायी च पृथक् स्तुताः ॥ ९२ ॥ द्यावापृथिव्यौ द्वे च स्यात् स्योनेत्यृक् पार्थिवी स्मृता । देवानां वात इत्येषा सूक्तशेषस्तु वैष्णवः ॥९३ ॥ वायोस्तीव्रेन्द्रवायुभ्यां वृचो डाभ्यां ततः परम् । तृचो मित्रावरुणयोस् तथेन्द्राय मरुत्वते ॥ ९४ ॥ तृचो विश्वेषां देवानां पूष्ण आघृणये तृचः । Bआसक्तो हि घृणिस्तस्य दभः पूर्णो दृती रथे ॥९५॥ B आघृणिस्तत्स्तुतः पूषा कीरिभी रिभ्यते ततः । Bयथा हि मधुनः पूर्णो दृतिरर्थ्येति चाश्विनौ ॥ ९६ ॥ Bआ वर्तनिं मधुनेति दुतिरेव च दृश्यते । अधीष्टमा अपां ज्ञेया अध्यधन्याग्निदेवता ॥ ९७ ॥ कस्य नूनं तु काय्याद्या आग्नेम्यक् सवितुस्तृचः । भगभक्तस्य भागी वा परं यच्चिच्च वारुणम् ॥ ९॥ RV. i. 20-] [32 १७ ॥ १८ ॥ १९ ॥