पृष्ठम्:बृहद्देवता.djvu/४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

Introduction] BRHADDEVATĀ ii. 24 - नाम्ना संनयते वाङ्गं स्तुतोऽग्निरिति सूरिभिः ॥२४॥ द्रविणं धनं बलं वापि प्रायद्वद्येन कर्मणा । तत्कर्म दृष्ट्वा कुत्सस्नु प्राहैनं द्रविणोदसम् ॥२५॥ अयं तनूनपादग्निर् असौ हि तननातनुः । ततस्तु मध्यमो जज्ञे स्थानेऽयं मध्यमात्ततः ॥ २६ ॥ अनन्तरां प्रजामाहुर नपादिति कृपण्यवः । नपादमुष्य चैवायम् अग्निस्तेन तनूनपात् ॥२७॥ पृथक्वेन समासैस्तु यज्ञे यच्छस्यते नृभिः । स्तुवन्त्याप्रीषु तेनेमं नराशंसं तु कारवः ॥ २७ ॥ पुनाति यदिदं विश्वम् एवाग्निः पार्थिवोऽथ च । वैखानसर्षिभिस्तेन पवमान इति स्तुतः ॥२९॥ भूतानि वेद यज्जातो जातवेदाथ कथ्यते । यच्चैष जातविद्योऽभूद् वित्तं जातोऽधिवेत्ति वा ॥३०॥ विद्यते सर्वभूतैर्हि यहा जातः पुनः पुनः । तेनैष मध्यभागेन्द्रो जातवेदा इति स्तुतः ॥३१॥ अणिष्ठ एष यत्तु चीन् व्याप्पैको व्योनि तिष्ठति । तेनैनमृषयोऽर्चन्तः कर्मणा वायुमब्रुवन् ॥३२॥ चीणीमान्यावृणोत्येको मूर्तेन तु रसेन यत् । तयैनं वरुणं शक्त्या स्तुतिष्वाहुः कृपण्यवः ॥३३॥ अरोदीदन्तरिक्षे यद् विद्युदृष्टिं ददनृणाम् । चतुर्भिर्ऋषिभिस्तेन रुद्र इत्यभिसंस्तुतः ॥ ३४ ॥ चतुर्विधानां भूतानां प्राणो भूत्वा व्यवस्थितः । ईष्ट चैवास्य सर्वस्य तेनेन्द्र इति स स्मृतः ॥३५॥ इरां दुणाति यत्काले मरुद्भिः सहितोऽम्बरे । रवेण महता युक्तस् तेनेन्द्रमृषयोऽब्रुवन् ॥३६॥ [14 ५॥ ६॥ ७ ॥