पृष्ठम्:बृहद्देवता.djvu/१७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

149] VI. RELATION TO OTHER TEXTS i. 164: Indram Mitram sauryau väntya Sarasvate Sūryāya vā. i. 165: ayujo Marutām. Sarvānukramani. i. 164: alpastavam tv etat. iv. 43 (A): sūktam alpastavam tv etat. i. 164: gaurir iti... etadantam vai- iv. 42(B): gaurīrantam vaiśvadevam. śvadevam. i. 179: brahmacary antye... apaśyat. i. 190: anarvāṇam bārhaspatyam. ii. 29 dhṛtavrataḥ... vaiśvadevam. ii. 32: dve dve Rāka-Sinīvālyoḥ. iii. 2, 4: vaiśvānarīyam tu... samit- samid apriyah. iii. 20: Agnim uşasam (adyantye) vai- śvadevyau. Brhaddevatā. iii. 58, 59, 60: Dhenur ... Mitrah.. . iheha vah. iv. 13: lingoktadaivatam tv eke. iv. 15: rşir bodhad ity abhyam [v.r. dvabhyām] Somakam Sahadevyam abhyavadat. iv. 15: parābhyam asyāśvinau. dya- iv. 53, 55-57: tat... savitram tu... ko vaiśvadevam . mahi väpṛthiviyam, kşetrasya kşaitrapatyāḥ. tisrah [-BD. v. 7 iii. 53 abhiśāpās tā Vasisthadveșin- iv. 117, 118, 119ª: yah, na Vasiṣṭhaḥ śṛṇvanti. iv.42 (B): Indram Mitramime sauryau; saurī väntyä Sarasvate. iv. 44: Marutam ayujaḥ. iv. 59: brahmacāry uttame jagau. iv. 63: Brhaspater anarvāṇam. iv. 84: dhṛtavrata vaiśvadevam. iv. 87: dve dve Rākā-Sinīvālyoḥ. iv. 96: vaiśvānariye samit-samid apryaḥ. iv. 102: agnim uşasam vaiśvadevi. Vasisthadveṣiṇyaḥ smrtāḥ, abhiśāpā iti smṛtāḥ, Vasiṣṭhās tā na śṛṇvanti. iv. 122: dhenur mitra iheha vaḥ. iv. 129: lingoktadaivate sūkte, eke. iv. 129cd: ṛṣir bodhad iti dvābhyām stauti Somakam eva tu. iv. 130: parabhyam Aśvinau stutau. v. 7: Tat sävitre dve tu, ko vaiśva- devam; v. 7: mahi dyāvāpṛthiviyam param tu yat, v. 7 (B): kṣetrasyeti tisras tu kşai- trapatyāḥ.