पृष्ठम्:बृहद्देवता.djvu/१७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

143] VI. RELATION TO OTHER TEXTS [-BD. iv. 106 Nirukta. Bṛhaddevatā. viii. 3: Eşa hi vanānām pātā vā päla- iii. 26: Ayam vananām hi patiḥ yitā vā. pätä palayatīti vā. viii. 2 Ko dravinodah? Indra iti Kraustukiḥ sa baladhanayor dātṛ- tamaḥ. viii. 2: balena mathyamāno jayate. viii. 2: Rtvijo 'tra dravinodasa uc- yante, haviso dātāras, te cainam janayanti: 'ṛṣīnām putrah'... ity api nigamo bhavati. (balena ma- thyamano jayate) tasmãd enam āha sahasas putram, sahasah sūnum, sa- haso yahum. viii. 2: Ayam evägnir dravinoda iti Śakapunir, agneyeşv eva hi sūkteşu dravinodasāḥ pravādā bhavanti. iii. 61: Parthivo dravinodo 'gnih purastād yas tu kirtitaḥ, tam ahur Indram dātṛtvād eke tu balavittayoḥ. iii. 62: jayate ca balenayam mathyaty rşibhir adhvare. iii. 63-64a¹: iii. xi. 16: Rbhur Vibhvā Vāja iti Sudhan- iii. vana Angirasasya trayaḥ putrā babhūvuḥ. vanasya purohito babhūva ... sa vittam grhītva Vipāṭ-Chutudryoḥ sambhedam ayayau.. Sa Viśvā- mitro nadīs tuṣṭava 'gādha bhava- ta'iti, api dvivad api bahuvat. Havīmsi dravinam prahur haviso yatra jayate: dātāraś cartvijas teṣām, dravinodas tataḥ svayam. 'rṣīnām putra' ity esam drsyate sahaso yaho.' 65: Dravinodo 'gnir evayam; dravinodās tadocyate: agneyeşv eva dṛśyante pravādā dravinodasah. 83: Sudhanvana Angirasasy- asan putrās trayaḥ pura: Rbhur Vibhva ca Vājaś ca, śisyas Tvastuś ca te 'bhavan. i. 5: Agastya Indraya havir nirupya iv. 48-50: Marudbhyaḥ sampraditsam cakāra ; sa Indra etya paridevayām cakre. Sa [Agastyas] tan abhijagāmāśu; nirupyaindram havis tada Marutaś cabhituṣṭāva sūktais tan nv iti ca tribhiḥ. Niruptam tad dhaviś caindram Marudbhyo datum ichati: vijñāyāvekṣya tadbhāvam Indro neti tam abravīt. ii. 24: Viśvāmitra ṛṣih Sudāsaḥ Paija- iv. 106: Purohitaḥ sann ijyārtham Sudāsā saha yann rşiḥ Vipat-Chutudryoḥ sambhedam sam ity ete uvāca ha. Pravādās tatra dṛśyante dvivad bahuvad ekavat.