पृष्ठम्:बृहद्देवता.djvu/११७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

RV. x. 58–] BRHADDEVATĀ vii. 85– जीवावृत्तिः सुबन्धोवी यदि वा मनस स्तवः | राजासभातिरेक्ष्वाकू रथप्रोष्ठः पुरोहितान् ॥५॥ व्युदस्य बन्धुप्रभृतीन वैपदा येऽचिमण्डले । हौ किराताकुली नाम ततो मायाविनौ द्विजौ ॥ ६ ॥ असमाति: पुरोऽधत वरिष्ठौ तौ हि मन्यते । तौ कपोतो द्विजौ भूत्वा गत्वा गौपायनानभि ॥ ७ ॥ मायाबलाच्च योगाच सुबन्धुमभिपेततुः । स दुःखादभिघाताच मुमोह च पपात च ॥8॥ तौ ततोऽस्यासुमालुच्य राजानमभिजग्मतुः | ततः सुबन्धौ पतिते गतासौ भ्रातरस्त्रयः ॥ ९ ॥ जेपुः स्वस्त्ययनं सर्वे मेति गौपायनाः सह । मन आवर्तनं तस्य सूक्तं यदिति तेऽभ्ययुः ॥ ९० ॥ A जेपुश्च भेषजार्थ यं प्र तारीति परं ततः | सूक्तस्याद्यस्तृचस्तत्र निर्ऋतेरपनोदनः ॥ ९१ ॥ चयः पादा मो ष्विति तु सौम्या नैर्ऋत उत्तमः । ऋक् सौम्या नैर्ऋती चैषा असुनीते स्तुतिः परे ॥ ९२ ॥ वृचे त्वानुमतं पादम् अन्यं यास्कस्तु मन्यते । भूऔं: सोमश्च पूषा च खं पथ्या स्वस्तिरेव च ॥ ९३॥ सुबन्धोरेव शान्यर्थं पुनर्न ऋचि तु स्मृताः । तृचः शमिति रोदस्योर् ऐन्द्रोऽर्धर्चः समित्यृचि ॥ ९४ ॥ रपसो नाशनार्थं वै तुष्टुवुस्त्वथ रोदसी । रप इत्यभिधानं तु गदितं पापकृछ्रयोः ॥९५॥ ऋग्भिरेति चतसृभिस् तत ऐक्ष्वाकुमस्तुवन् । इन्द्र क्षत्रेत्यृचा चास्य स्तुत्वाशंसिषुराशिषः ॥९६ ॥ अगस्त्यस्येति माता च तेषां तुष्टाव तं नृपम् । [86

१८ ॥ १९ ॥