पृष्ठम्:बृहद्देवता.djvu/१११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

RV. x. 18–] BRHADDEVATĀ vii. 12 – यथा धाव्युत्तरा त्वाष्ट्री ततो यान्या इमास्त्विति । स्त्रीणामाशिषमाशास्त्रे तयैवाञ्जनकर्मणि ॥ १२ ॥ उदी नारीत्यनया मृतं पत्न्यनुरोहति । भ्राता कनीयान्प्रेतस्य निगद्य प्रतिषेधति ॥ १३ ॥ B कुर्यादेतत्कर्म होता देवरो न भवेद्यदि । B प्रेतानुगमनं न स्याद् इति ब्राह्मणशासनात् ॥ १४ ॥ B वर्णनामितरेषां च स्त्रीधर्मोऽयं भवेन्न वा । शान्त्यर्थं धनुरादाने प्रेतस्यर्चे धनुर्जपेत् । यस्मादेताः प्रयुज्यन्ते श्मशाने चान्यकर्मणि ॥१५॥ तस्माइदेत्तृचस्यास्य देवतां मृत्युमेव तु । मन्त्रेषु ह्यनिरुक्तेषु देवतां कर्मतो वदेत् ॥ १६ ॥ मन्त्रतः कर्मतश्चैव प्रजापतिरसंभवे । पराश्चतस्रो यास्त्वच उप सर्पेति पार्थिवी ॥ १७ ॥ तासां प्रयोगः प्रेतस्य अस्थिसंचयकर्मणि । प्रतीचीने यथाहानि अपहृत्येतराणि तु ॥१८॥ अहःसु पितरो दधुर् इत्याशास्तेऽन्ययाशिषः । Bअहः स्वागामिषु च मां प्रयन्तं समजीवयन् ॥ १९ ॥ नि वर्तध्वमितीदं तु गवां केचिदमां विदुः । अर्धर्च: प्रथमायास्तु अग्नीषोमीय उत्तरः ॥ २० ॥ ऐन्द्री षष्ठी द्वितीयायाम उभौ देवौ निपातितौ । दशाक्षरं तु शान्यर्थ मानसं सूक्तमुच्यते ॥२१॥ चीण्येन्द्राणि कुहेत्यच आग्रेयाभ्यां पराणि तु । तृचोऽत्रास्त्याश्विनस्त्वेक ऐन्द्राणामुत्तमे युवम् ॥२२॥ भद्रं सौम्यं प्र हि पौष्णं चीण्येन्द्राणि पराण्यसत् । तेषामाद्येन मत्तः सन् स्वानि कर्मणि शंसति ॥ २३ ॥ [80 ३॥ ४॥