पृष्ठम्:बृहद्देवता.djvu/१०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

RV. ix. 87-] BRHADDEVATĀ vi. 135 – B आर्भवस्तु भवेत्पाद ऋभुधीर इति स्मृतः । B निपातैस्तु चिभिः पादैस् यो देवा इहोदिताः ॥ १३५ ॥ ब्रह्मा देवानां तिम्रोक्तास् त्रिभिस्वेतैर्वृचैर्वृचैः । सूर्यवञ्चात्मवच्चापि स्नूयते सोम एव वा ॥ १३६ ॥ अनावृष्ट्यां तु वर्तन्यां पप्रवर्षीञ्चीपतिः | काले दुर्गे महत्यस्मिन् कर्मणा केन जीवथ ॥१३७॥ Bशकटं शाकिनी गावः कृषिरस्यन्दनं वनम् । Bसमुद्र: पर्वतो राजा एवं जीवामहे वयम् ॥ १३ ॥ स्तुवन्नेव शशंसास्य ऋषिराङ्गिरसः शिशुः | नानानीयेन सूक्तेन ऋषीणामेव संनिधौ ॥ १३९ ॥ तानिन्द्रस्त्वाह सर्वस्तु तपध्वं सुमहत्तपः । न ते तपसः शक्यम् इदं कृछ्रं व्यपोहितुम् ॥१४०॥ अथ ते वै तपस्तेपुः सर्वे स्वर्गजिगीषवः । ततस्ते तपसोयेण पावमानीर्ऋचोऽब्रुवन् ॥१४१॥ अनसूयुरधीयानः शुश्रूषुस्तपसान्वितः | दश पूर्वापरान वंश्यान् पुनात्यात्मानमेव च ॥ १४२ ॥ पापं यच्चाकरोत्किंचिम् मनोवाग्देहभोजनैः । पूतः स तस्मात्सर्वस्मात् स्वाध्यायफलमनुते ॥१४३ ॥ 4 पावमान्यः परं ब्रह्म शुक्रं ज्योतिः सनातनम् । Aगायत्र्योऽन्तेऽत्र यश्चासां प्राणानायम्य तन्मनाः ॥ १४४ ॥ पावमानं पितृन्देवान् ध्यायेद्यश्च सरस्वतीम् । पितॄंस्तस्योपवर्तेत क्षीरं सर्पिर्मधूदकम् ॥१४५ ॥ Bएतत्सूक्तशतं सौम्यं मण्डलं सचतुर्दशम् । B पावमानमिति ख्यातम् अनुवाकास्तु सप्त वै ॥ १४६॥ [76 २८ ॥ २९॥