सामग्री पर जाएँ

पृष्ठम्:प्रश्नोपनिषत् (श्रीरङ्गरामानुजः).pdf/७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्पर्शयितव्यम् ४९ ४३ ३. पुरुषनामानि । ऋबन्धी कात्यायनः १, ५ व्यासार्य: ५, १४, २०, २२ कौसल्य आश्वलायनः १, ३१ सुकशा भारद्वाज १, ५३ १ सौर्यायणी गाग्र्यः १, ३८ भार्गवो वैदर्भिः १, २२ हिरण्यनाभः कौसल्यः सत्यकामः शैव्यः ४. प्रमाणवचनानि । अधिकं तु भेदनिर्देशात् (ब्र.सू.) ६०-१ . धूमो रात्रिस्तथा कृष्ण : (गी) ११ अधिकोपदेशातु बादरायणस्यैवं तद्दर्शनात् । न च मां तानि कर्माणि (गी) ५६ (इ. सू.) ६३ न मां कर्माणि लिम्पति (गी) ५६ परोक्षप्रिया इव हि देवाः : भू ६-२-२) ८ अशरीरं वाव सन्तं न प्रियाप्रिये स्पृशत (छ) ४२ पुः प्राणिनः सर्व एव (आ ध.) ४९ अश्मादिवश तदनुपपतिः (ब्र.सू.) ६२ प्रज्ञा च तस्मात् प्रसृता पुराणीः । ) १० अहं वैश्वानरो भूत्वा इंगी) १० भगवानिति शब्दोऽयम् आदिंत्याचन्द्रमसम् (छ) १४ भेदव्यपदेशाचान्य : ब्र.सू.) ६३ इतरव्यपदेशादिताकरणादिदोषप्रसक्ति मनस्यन्यद्वचस्यन्यत् ब्र, सू.) ६१ मामुपेत्य तु कौन्तंय मृतै घनः १पा.सू.) ४९ इममन्तकाले सर्वे प्राणा अभिसमायन्ति (बृ.) ३६ य इमे मामे इध्रपूतं दत्तमित्युपासते(छ) ११ ईक्षतिकर्म व्यपदेशात् सः :ब. मू) ५१ यदधीन यस्य सत्त। उभयेऽपि िह भेदेनैनमधीयने (ब.स. ! ६: काव्यनसि दर्शनाच्छन्दाच (.सू.) १६ एवमेवेममात्मानमन्तकाले (बृ.; ३६ वाव्यनसि सम्पद्यत (छा ३३ दस्त्वं तपो ब्रह्म कूली कराली

  1. ि प्रजया करिष्याम (बृ.) १३ सता सोम्य तदा सम्पन्नो भवति (छ) ४२

तद्यथा रथस्यारेषु नेमिरर्पिता (कौ.) १४ सन्तापयति स्वं देहमापादतलमस्तकम् (छा) (तै.) तद्यदा सुवृष्टिर्भवति २९ १० तमुत्क्रामन्तं प्राणोऽनूत्क्रामति (पृ.) ३६ सर्वेषु लोकेषु कामचारो भवति (अ) ४६ तद्विष्णोः परमं पदम् (सुव) ५१ स हि विद्यातस्तं जनयति ४२ सुषुप्त्युत्क्रान्योर्भेदन (ब्र.सू.) तेजसा हि तदा सम्पन्नो भनति (छा ) ६३ ४० थोऽध्यझे तदुपगमादिभ्यः (,सू,) ३६, ५५ (मु) स्पृशते हरिणम् ४९