सामग्री पर जाएँ

पृष्ठम्:प्रश्नोपनिषत् (श्रीरङ्गरामानुजः).pdf/१२२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

IV. 8-9.] PRASNOPANISEAD-BHASHYA 41 vāsofvrksam: the tree wherein they dwell prati: to (must be added) sampratişthante : resort sa yathā : just as the example so also these are established in the Supreme Self. This is the meaning, IV. 8. Prthivi ca prthivimätra capašcapomātrā ca tejaśca tejomātrā ca vāyuśca vāyumátrā cākādascākasamätra ca cakşusca drastavyam ca śrotram ca śrotavyam ca ghrānam ca ghrātadyam ca rasasca rasayitavyam ca tvak ca sparśayitavyam (a vāk ca vaktavyam ca hastau cādātavyam copasthaścānandayi. tavyam ca pāyuśca visarjayitavyam ca padau ca gantavyam ca manasca mantavyam ca buddhisca boddhavyam cāhankārascăhan- kartavyam ca cittam ca cetayitavyam ca tejasca vidyotayitavyam ca pranašca vidhāra. yitavyam ca. And the earth and the subtle earth, and water and the subtle water, and light and the subtle light, and wind and the subtle wind, and the ether and the subtle ether, the eye and the perceivable the ear and the audible, the nose and the smellable, taste and the tastable, touch and the touchable, speech and the speakable, hands and the graspable, the genetive organ and the enjoyable, the anus and the excreble, the feet and the walkable, mind and the mindable, under- standing and the conceivable, egoism and the object of egoism, thought and the thinkable, luminosity and the illuminable breath and the supportable. IV. 9. Eşa hi draştā sprastā śrota ghrātā rasa yitā mantā buddhā kartā vijñānātā puruşah sa pare 'ksara ātmani sampratisthate. This indeed is the seer, toucher, hearer, smeller, taster, thinker, conceiver, doer and the person of the form of knowledge. He gets established in the transcendent- imperishable Self. 6