पृष्ठम्:प्रबोधचन्द्रोदयम् - कृष्णमिश्र.pdf/९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चन्द्रिका प्रकाशाख्यटीकाद्वयोपेतम् मिथ्यादृष्टिः—*सहि, एकवल्लहावि जा इत्थिआ भवई ता- एवि णिद्दा दुल्लहा । किं उण अह्माणं सअललोअवल्लहाणम् । विभ्रमावती – 1 के के उण प्पिअसहीए वल्लहा । मिथ्यादृष्टिः–+सहि, पढमं महाराओ, अदो उवरिकामो, कोहो, लोहो, अहंकालोत्ति । अधवा अलं विसेसेण । एत्थ कुले जो जादो बालो ट्टविरो जुवाणोवि हिअअणिहिदए मए विणा रद्दिदि- अहाई ण अहिरमई । २] विभ्रमावती – Sणं एत्थ कामस्स रदी, कोहस्स हिंसा, -

  • सखि, एकवल्लभापि या स्त्री भवति तस्या अपि निद्रादुर्लभा ।

किं पुनरस्माकं सकललोकवल्लभानाम् । + के के पुनः प्रियसख्या वलभाः । ‡ सखि, प्रथमं महाराजः, अत उपरि कामः, क्रोधः, लोभः अहंकारश्च । अथवालं विशेषेण । अस्मिन्कुले यो जातो बालः स्थविरो युवापि हृदयनि- हितया मया विना रात्रिदिवसान्नाभिरमते । § नन्वय कामस्य रतिः, क्रोधस्य हिंसा, लोभस्य तृष्णा, प्रियतमेति बालः, पालम्भिप्यते अलीकत्वं सौभाग्यस्य नास्तीति हृद्वतोऽर्थः । एत्थ कुले जो जाद इत्यादि । युवशब्दस्य जुवाणादेशः । बाल्यावस्थापन्नो स्थवि कुलं प्रियसख्या लोचनं प्रेक्षे । तत् किं खलु प्रियसख्या लोचनस्य विनिद्रताया: कारणम् । ] [मिथ्यादृष्टिः – सखि, एकवल्लभापि या स्त्री भवति तस्या अपि निद्रा दुर्लभा । किं पुनरस्माकं सकललोकवल्लभानाम् । ] [ विश्रमा–के के पुनः प्रियसख्याः बल्लभाः । ] [मिथ्यादृष्टिः – सखि, प्रथमं महाराज:, अत उपरि कामः, क्रोधः,लोभ, अहंकार इति । अथवा अलं विशेषेण । अस्मिन्कुले यो जातो न मया विना बाल: स्थविरो युवा वा हृदयनिहितया रात्रिदिनान्यभिरमते । ] हृदयनिहितया मया विनेति योजना प्राकृते । [विभ्रमा — ननु इह कामस्य रतिः, क्रोधस्य हिंसा, लोभस्य तृष्णा १ ‘भोदि’ इति पाठः । २ 'अहंआरो' इति पाठः । ३ 'जादो ण मएविणा वालो ट्ठविरो जुवा वा हिअअणिहिदाए र६िअहा अहिरमदि' इति पाठः ।