पृष्ठम्:प्रबोधचन्द्रोदयम् - कृष्णमिश्र.pdf/८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

संस्करणावसरेऽनवधानचक्षुःशेमुषीचापल्यनिबन्धना दोषा नियतं भवन्त्येवेति कृत्वा तत्परिशोधनपूर्वं तत्क्षमापनायात्र शिरोवनतिपूर्वे विद्वदभ्यर्थनमप्यकारि । आशास्ते च सारजुषो विदुषः सविनयमत्रत्यं दृग्दोषादिप्रमादजं पतितं संशो- ध्यानेन पुस्तकेन स्वीयं ग्रन्थभाण्डागारं सादरमलंकुर्यासुरिति । पणशीक रोपा विद्वद्वरलक्ष्मणशर्मात्मजो वासुदेवशर्मा । सूत्रधारः नटी विवेकः मतिः वस्तुविचारः संतोषः पुरुषः प्रबोधोदयः ... ... ... पुरुषः सारथिः प्रतिहारी, ... ... ... ... ...... ... श्रद्धा. शान्तिः करुणा मैत्री विष्णुभक्तिः उपनिषत् . सरस्वती क्षमा वैराग्यम्. निदिध्यासनम् संकल्पः पारिपार्श्वकः ...) DO ... ... ... ... .... ..... ….. ... ... ... पात्राणि - नाटकाचार्यः तत्पनी प्रधाननायकः तत्पनी विवेककिंकरः सत्सहचरः उपनिषत्पतिः पुरुषपुत्रः J सात्विकी, राजसी (तामसीति३ प्र. विवेकभगिनी शान्तिसखी श्रद्धासखी उपनिषत्सखी रतिः वेदान्तशास्त्रम् विष्णुभक्तिसखी हिंसा विवेकदासी तृष्णा मनस उत्पन्नाः इतरे महामोहः चार्वाकः कामः क्रोधः लोभः ... ..... अहंकारः मनः दिगम्बरः. भिक्षुः क्षपणकः कापालिकः ... मिथ्यादृष्टिः विभ्रमावती ... ... शिष्यः पुरुषः दौवारिकः ... .... ... ... ... .... ... ... विवेकशत्रुः मोहमित्रम् · मोहामालादयः संकल्पात्मकम् | बुद्धजिनादिमत- प्रवर्तकाः मोहपत्नी तत्सखी कामपत्नी क्रोधपत्नी लोभपत्नी इतरे