पृष्ठम्:प्रबोधचन्द्रोदयम् - कृष्णमिश्र.pdf/५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रबोधचन्द्रोदयम् [प्रथमोऽङ्कः मतिः - *अज्जउत्त, एवं 'दीहतरणिद्दाविद्दाविअप्पओहे पल- - मेस्सले कहं प्पवोहोप्पत्ती भविस्सदि । राजा– (सलज्जमधोमुखस्तिष्ठति ।) - मतिः – अजउत्त, किंति गुरुअरलज्जाभरणमिदसेहरो तूण्हीं- भूदोसि न प्पतिभणसि । राजा - प्रिये, सेर्ण्य प्रायेण योषितां भवति हृदयम् । तेन सापराधमिवात्मानं शङ्के । - मतिः -- अज्जउत्त, अण्णा ता इत्थियाओ जाओ सरसप्पउ- त्तस्स वा धम्मात्थवावारप्पत्थिअस्स भत्तुणो हिअअत्थिदं विहणन्दि । • आर्यपुत्र, एवं दीर्घतरनिद्राविद्वावितप्रबोधे परमेश्वरे कथं प्रबोधो- त्पत्तिर्भविष्यति । ↑ आर्यपुत्र, किमिति गुरुतरलज्जाभर नमितशेखरस्तूष्णींभूतोऽसि न प्रतिभणसि । + आर्यपुत्र, अन्यास्ताः स्त्रियो याः सरसप्रवृत्तस वा धर्मार्थव्यापारप्र- स्थितस्य वा भर्तुर्हृदयस्थितं विघटयन्ति । त्यादि ॥ २९ ॥ - -एवं दीहतरेत्यादि । निद्राया दीर्घतरत्वं जाग्रत्स्वप्नसुषुप्तीनां स्वप्नात्मकत्वाङ्गीकारात् । प्रश्नोत्तरमाहतेनैव ज्ञापयति–सलज्जमिति । —स- लज्जभयमित्यर्थः । क्रियाविशेषणमेतत् । अधोमुखस्तिष्ठतीति लज्जानुभावः सू- चितः ॥ - राजेत्यादि । स्वामिप्रायमावेदितुकाम आह– सेर्ण्यमित्यादि । जनको नमैष इति योजना | सुगममन्यत् ॥ २९ ॥ - [मतिः - आर्यपुत्र, एवं दीर्घ- दीर्घेतरनिद्राविद्रावितप्रबोधे परमेश्वरे कथं प्रवोधोत्पत्तिर्भविष्यति । ] [ आर्यपुत्र, किमितिं गुरुतरलज्जाभरनमितशेखरस्तूष्णींभूतोसि । ] [ आर्यपुत्र, अन्यास्ताः स्त्रियः, या खर- सप्प्रवृत्तस्य धर्मार्थव्यापारप्रस्थितस्य वा भर्तुर्हृदयेप्सितं विघ्नन्ति । ] पूर्व कामेनोद्भा- १ ‘दीहृदीहतरणिद्दाबिद्दाविअप्पवोहे परमेसरे कधं' इति पाठः । २ 'इत्थि- आओ आत्तस्स धम्मार्थवावारपत्थिअस्स वा भत्तणो हिअअछिअं' इति पाठः ।