पृष्ठम्:प्रबोधचन्द्रोदयम् - कृष्णमिश्र.pdf/५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीः ।
श्रीमत्कृष्ण मिश्रयतिप्रणीतं
प्रबोधचन्द्रोदयम् ।
चन्द्रिकाव्याख्या- प्रकाशाख्यव्याख्याभ्यां
श्रीमद्राजाधिराजपरमेश्वरश्रीमत्प्रतापश्रीकृष्णरायमहासाम्राज्य-
धुरंधर श्रीसाल्वतिम्मदण्डनायकभागिनेयनाण्डिल्लगोप-
मत्रिशेखरविरचितया चन्द्रिकाव्याख्यया,
रामदासदीक्षितकृतप्रकाशटीकया च
समलंकृतम् ।
पणशीकरोपाह्वविद्वद्वर्यलक्ष्मणशर्मतनुजनुषा
वासुदेवशर्मणा संशोधितम् ।
(चतुर्थावृत्तिः)
तच्च
मुम्बय्यां
तुकाराम जावजी
इत्येतैः स्खीये निर्णयसागराख्यमुद्रणयन्त्रालये रामचंद्र येसू
शेडगेद्वारा मुद्रयित्वा प्रकाशितम् ।
शकाब्दाः १८३८, स्त्रीस्ताब्दाः १९१६.
मूल्यमेको रुप्यकाः ।