पृष्ठम्:प्रबोधचन्द्रोदयम् - कृष्णमिश्र.pdf/१२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११४ प्रबोधचन्द्रोदयम् [तृतीयोऽङ्कः भिक्षुः – (कर्णौ पिधाय) बुद्ध बुद्ध, अहो दारुणा धर्मचर्या । - - क्षपणक:- * अलिहन्त अलिहन्त, अहो घोलपावकालिणा केणावि विप्पलद्धो वलाओ । , कापालिकः – (सकोधम् ) आः पाप पाखण्डापसद, मुँण्डित- मुण्ड, चूडालकेश, केशलञ्चक, अरे, विप्रलम्भकः किल चतुर्दश- भुवनोत्पत्तिस्थितिप्रलयप्रवर्तको वेदान्तप्रसिद्धसिद्धान्तविभवो भग- वान्भवानीपतिः । दर्शयामस्तर्हि धर्मस्यास्य महिमानम् । हरिहरसुरज्येष्ठश्रेष्ठान्सुरानहमाहरे वियति वहतां नक्षत्राणां रुणध्मि गतीरपि । सनगनगरीमम्भः पूर्णी विधाय महीमिमां कल्यं सकलं भूयस्तोयं क्षणेन पित्रामि तत् ॥ १४ ॥

  • अर्हन् अर्हन्, अहो घोरपापकारिणा केनापि विप्रलब्धो चराकः ।

बुद्ध बुद्धेति । यथा वैदिकाः पापकथाः श्रुत्वा कृष्णकृष्णेति वदन्ति एवं बौद्धा बुद्ध बुद्धेति वदन्ति । अर्हन् अर्हन् बुद्धबुद्धेतिवदार्हतानामुक्तिः । आः प्रापेल्यारभ्य अरे इत्यन्तं वाक्यं गालिप्रदानपरम् । विप्रलम्भकः किलेल्यारभ्य दर्शयाम इत्यन्तं सुगमम् ॥ - हरिहरेत्यादि । हरिहरसुरज्येष्ठा विष्णुरुद्रत्रपिता- महाः श्रेष्ठाः प्रमुखा येषां तान्देवानानये । आनेष्यामीत्यर्थः । वियति वहतामिति सूर्यचन्द्रग्रहाणां गती रुणध्म्यावृणोमि । सनगनगरीत्यादि । भुवं समुद्रे निमज्ज- कला तस्याः पानेन पारणा व्रतसमाप्तिः । अत एवायमुमया सहितः सोमस्तस्य सि द्धान्तः ॥ १३ ॥ [क्षप - अर्हन्, घोरपापकारिणा केनापि विप्रलब्धो बराकः] विप्र- लब्धो धर्माच्यावितः । पाखण्डापसद पाखण्डाधम, चण्डालवेश केशलुञ्चक केशोत्पा- टक । कापालिकं प्रति सतिरस्कारमाह- अरे इति । अरे इत्यत्राकारप्रश्लेषः । अप्रिल- म्भकोऽवञ्चकः । सोमसिद्धान्त इति शेषः । यत्र भगवान्कर्तुमकर्तुमन्यथाकर्तुं समर्थो भवा- नीपति: प्रतिपाद्यते । शेषं स्पष्टम् | हरिहरेति । अहं हरिर्विष्णुः, हरो महादेवः, सुरा इन्द्रादयस्तेषां वयसा ज्येष्ठाः सामर्थ्येन श्रेष्ठारतान्सुरान्देवानाहरे आनये । चियति आ- कांशे वहतां गच्छतां नक्षत्राणां गतीरपि रुणधिन । किंच नगाः पर्वताः, नग- १ ‘पिधाय अहो' इति पाठः | २ 'अलिहन्त, घोलो — वराओ' इति पाठः । ३ 'मुण्डितचूड चण्डालनेप' इति पाठः । ४ 'नगरामम्भ:' इति पाठ: । ५ क- लशशकलैर्भूयः' इति पाठः ।