पृष्ठम्:प्रबोधचन्द्रोदयम् - कृष्णमिश्र.pdf/११९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३] चन्द्रिका-प्रकाशाख्यटीकाद्वयोपेतम् श्रद्धा – *जं आणवेदि लाउलम् । ( इति निष्कान्ता ।) शान्तिः – सखि, इयमपि तामसी श्रद्धा | - १०७ करुणा— एवं णेदम् । - क्षपणकः– (मिक्षुमालोक्योच्चैःशब्दम्) (अलेले भिक्खुअ, इदो दाव । किंपि पुच्छिस्सम् । भिक्षुः – (सक्रोधम् ) आः पाप पिशाचाकृते, किमेवं प्रलपसि । - क्षपणकः – अले, मुञ्च कोहम् । साच्छगदं पुच्छामि । - भिक्षु: - अरे क्षपणक, शास्त्रकथामपि वेत्सि । भवतु । प्रतीक्षामस्तावत् । (उपसूय) किं पृच्छसि । - क्षपणकः – भिण दाव क्खणविणासिणा तुए कस्स किदे ए॒दं व्वदं धालीअदि । भिक्षुः – अरे थ्र्यताम् । अस्मत्संततिपतितः कश्चिद्विज्ञानल- क्षणः समुच्छिन्नवासनो मोक्ष्यते ।

  • यदाज्ञापयति राजकुलम् ।

एवमेतत् । + अरेरे भिक्षुक, इतस्तावत् । किमपि पृच्छामि । S अरे, मुञ्च क्रोधम् । शास्त्रगतं पृच्छामि । भण तावत्क्षणविनाशिना त्वया कस्य कृते इदं व्रतं धार्यते । उपासकान्भिक्षूंश्च निर्भरमालिङ्ग्य स्थीयतामित्यनेन तामसीश्रद्धावशादेवोपासकाः कलत्रदानं भिक्षुभ्यः कुर्वन्तीति ध्वनिः । उच्चैः शब्दः क्रियाविशेषणम् । अरेरे भि- क्षुक इतस्तावदित्यादि । आगच्छेति शेषः । अलेले इत्यादि । वेत्सि जानासीत्यत्र काकुः । भण तावत्क्षणेत्यादि । इदं व्रतं धार्यते । अन्यो व्रती अन्यो मुच्यते । अतश्च व्रतिनो मुक्तिर्न स्यादिति भावः उत्तरमाह — भिक्षुरिति । अस्मत्सं- ततीत्यादि । व्रती मुच्यमानयोरेकसंतल्यारूढत्वागतमोक्षयोर्न व्यधिकरणत्वमिति रुणा – एवमेतत् ] [क्षपणक: अरे रे भिक्षुक, इतस्तावत् । किमपि पृच्छामि । ] क्षप–अरे, मुञ्च क्रोधं । शास्त्रगतं किमपि पृच्छामि ।] [क्षप-भण तावत्क्षणवि- १ 'किंवि' इति पाठः । २ 'सत्यगदं' इति पाठः । ३ 'किदे वदं' इति पाठः ।