पृष्ठम्:प्रबोधचन्द्रोदयम् - कृष्णमिश्र.pdf/११४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[तृतीयोऽङ्कः १०२ प्रवोधचन्द्रोदयम् किं भणत्य केलिसं लिसिपरिचलणं ति । ता सुणुध- दूले चलणपणामो, किदसक्कालं च भोअणं मिट्टम् । इस्सामलं ण कज्जं, लिसिणं दालाणं लमन्ताणम् ॥ ६ ॥ (नेपथ्याभिमुखमवलोक्य) सद्धे, इदो दाव। ( उभे सभयमालोकयतः ।) (ततः प्रविशति तदनुरूपवेषा श्रद्धा । ) श्रद्धा - किं आणवेदि लाउलम् । (शान्तिर्मूच्छिता पतति ।) दिगम्बरसिद्धान्तः– 'सावकाणां कुलं मुहूत्तमेकं वि मा पैलिहलिस्सदि भवदी । श्रद्धा – जं आणवेदि लाउलम् । (इति निष्कान्ता ।) – किं भणथ कीदृशमृषिपरिचरणमिति । तच्छृणुध्वम्- दूरे चरणप्रणामः कृतसत्कारं च भोजनं मिष्टम् । ईर्ष्यामलं न कार्य ऋषीणां दारान्रममाणानाम् ॥ श्रद्धे, इतस्तावत् ।

  • किमाज्ञापयति राजकुलम् |

श्रावकाणां कुटुम्बं मुहूर्तमात्रमपि मा परिहरिष्यति भवती । ↑ यदाज्ञापयति राजकुलम् । ध्रुवा ॥ ५ ॥ किं भणत्थेत्यत्र किंशब्दः प्रश्ने । कीदृशमृषिपरिचरणमिति तच्छृणु- ध्वम् । उत्तरमाह–दूले चलणमिति | रममाणानामनुभुजानानां सतामि- त्यर्थः । इयं पैशाची भाषा । ‘नोणणोः पैशाच्याम्' इति सूत्रेण नकारस्य णकारादेशो भवति । शेषं मागधीवत् । तल्लक्षणमुक्तं प्रागेव ॥ ६ ॥ ततः प्रविशतीत्यादि । किं भणथ कीदृशमृपिपरिचरणमिति तच्छृणुत - दूरे चरणप्रणामः कृतसत्कारं च भोजनं मिष्टम् । ईर्ष्यामलं न कार्यमृषीणां दारात्रममाणानाम् ॥ ६ ॥ श्रद्धे, इतस्तावत् ।] आकाङ्क्षां स्वयमेवोत्थाप्याह – किं भणस्थेति । उभे शान्तिकरुणे । भवतीति शेषः ॥ ६ ॥ [ श्रद्धा - किमाज्ञापयति राजकुलम् |] [दिगम्बरः – श्राव काणां कुलं मुहूर्तमपि मा परिहरिष्यति ।] [श्रद्धा- यदाज्ञापयति राजकुलम् ।] - १ 'किं भणाध – ता सुधाण' इति पाठौ । २ 'दालं' इति पाटः | हलिस्सदि' इति पाठः । ४ 'लाअउलं' इति पाठः । ३ 'पलि-