पृष्ठम्:पातञ्जल-योगदर्शनम् (तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्).djvu/२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पातञ्जल-योगदर्शनम्
तत्त्ववैशारदीसंवलित-व्यासभाष्यसमेतम्
सांख्ययोगविद्याविवरणपरया पातञ्जलशास्त्र-
परिचयात्मिकया भूमिकया अनुक्रमण्या च
विभूषितम्
सम्पादकः
कापिलाश्रमीयपातञ्जलयोगदर्शनकारलब्धयोगविद्यः
श्रीरामशंकरभट्टाचार्यः (व्याकरणाचार्यः, एम० ए०, पी एच० डी० ),
अनुसन्धानसहायको भूतपूर्वः ( पौराणिकभूगोलकोशकर्मणि काशीहिन्दू विश्व-
विद्यालये;पुराणविषयानुक्रमणीकर्मणि काशिराजन्यासे च); भूतपूर्वोऽध्यापक:
( काशीस्थटीकमाणीसंस्कृतमहाविद्यालये ); भूतपूर्व: सम्पादकः ( सनातन-
धर्मप्रचारक – ‘सिद्धान्त'-पत्रस्य ); विशेषज्ञसमिति-सदस्यरूपेण मनोनीतः
( केन्द्रीयहिन्दीनिदेशालयाधीन-पारिभाषिकशब्द निर्माणकर्मणि );
पुराण-दर्शनग्रन्थानां सम्पादकोऽनुवादकः प्रणेता च ।
व्याकरण-
भारतीय विद्या प्रकाशन
२२/३९ पंचगंगाघाट
वाराणसी।