पृष्ठम्:पद्यपुष्पाञ्जलिः.pdf/९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

se द येऽवापुरेतस्य हदि स्थल कृश, तथैव भाया न चकऍरेय तं । समानि वा पक्षिरुतानि चन्द्रिका, स्वक सवर्ण भवति स्म तजगत् । एवं तुरीहाटकषतीचितं चचाल वर्गण्यधिकान्यकप्ततः । परं तु किंचित्समपद्यतास्य तर प्रक्षोभयामास तदीयजीवितम् ॥ नजीचयात्रा भवतीह अन्मिनः कदाप्यकुण्ठा च चिरैकरीतिका। स जातु विनेतुमहस्तान्पटान सायं यथावत्स्यगृहातस्तदा । चोरो जहाराम्य धन समग्रतो यभूप योऽस्मिश्विरदत्तवीक्षणः । कृविन्द आगभिरयर्तयनिजाः नियाः, प्रवृप्त व धनस्य दर्शने ।। हा कि घराकस्सिलसः करोल्पसौ चुनोश दी समताश्य श । धन गर्न केयरमेतदेय मो सर्वगतं यस्य यतोऽस्य तत्तथा ॥ ल ८