पृष्ठम्:पद्यपुष्पाञ्जलिः.pdf/६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४ उपेक्ष्यस्संख्यायामतिलधुरसौ केन विधिना नरो भारो भूम्या यदधिचिवृद्धि गणिता। अयं 4 हेतुस्स्यादिभुरिह नरस्सृष्टिषु यतो गुणाश्चाश्चास्य प्रचुरमयधान हि भजते ॥ ४ हृदो वृत्तिर्यावहिलसति सती तावदगुरु नंरो, मुंलोभादि स्पृशति यदि संयाति गरिमा। मनो दुएं भूयो गुरुतरमपीहास्ति हि गिरे रिदं भूयिष्ठ घेदमिलपति भूमिः क्षयमद्दो ॥ ५ कियन्तं काले सा भरमसहमाना थुपदना सुतानामन्योन्य समरहननं काहक्षतु मुटु । सुसत्वं सेवन्तां लघुतरमिमे वृत्तियटितं भुवो भारो न स्यार सकल मुतवर्गस्ससमियात् ॥