पृष्ठम्:पद्यपुष्पाञ्जलिः.pdf/५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२८ सावित्री स्वपत्ति विहीनवयल शात्वा चकार स्वयं पातिमत्यसुतीक्ष्णदिव्यतएसा दीसा सिपेवे गुरुन् । भनी च, जगाम सार्थममुनाहरण्यं दिने दारुणे तत्र प्राप माहवतो मृतपति मृत्योः पुन श्वाशिप' ॥ ३ सचीत्रमाणो मृकण्टुतमयः पित्रा वृत्तो लभ्यम् । बालोऽभ्यन्तरगदाहनिवहं पिनोचिदित्वा यती । स्वीयं पोडशवर्षकालवालि दी विधास्यस्ययो रक्षामार च कालकाल भजनात्काल व दूरीकृतः ॥ विण्यानिवि भाति भारतभुषो यत्सर्विनिर्मापिता येपां वृत्तिरभूध धर्मचरणे यो तपशाश्वत । नगलं चामुमिय हि पूर्वनियति । पूर्णवमास्तेऽधुना यावरछक्ति तपस्विशीलमशिलः श्रेयोऽर्थिर्भिगृह्यताम् ॥ ५