पृष्ठम्:पद्यपुष्पाञ्जलिः.pdf/३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

+ ४ युयुत्तूनां पाता रणभुवि समेतर उभयसर समें प्राप्तनेतृ प्रवरकुरवृद्धन झटिति । तथैव व्यूढाश्च द्रुपदस्तपीरानमणिना, निदेशे चाकाङसम्प्रहरपमिमी दातुमतुलम् । सदानुक्क्या फैचिरसरमस मगाधर्मतनुजो. व्यजानादम यः कृतहढमति भीमशिविरं । नि छन्तु क्षत्राणां जयविलसदामाकयशसो चथोपाय धर्मिन्प्रचद तच नवैत्यकथयत् !! अवोचगीमतं सदयहृदयो घस समये पुनमागच्छेति चलतु रणं तत्र जययान् । सुतः पाण्डोरेवं च निगदितबाउन्सनुभवर - समक्षं वीराणां मबलकुमशल्य किल वचः ।। जागत्यां चारित्रपधितपुरा केऽपि विदिता रिंग फस्यापि धुत इह न सन्धि पुनरयं । वरं पृच्छत्येको अलमिय यधाण्यं लघुतया भवीत्योमित्यन्यस्सममति रहो केयमनयोः ।। अभियां मृत्युची जनयति न मेई कृतधियां सदा ये धम्यान प्रसितमनस कर्मसति। तथापीय चिया पचहरपरीतिः खलु तयोः परः पक्षःो घेति परिगणना यन्न चुधपोः ।। ७ ८