पृष्ठम्:धर्मशर्माभ्युदयम्.pdf/७९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

७० काव्यमाला। प्रमितिविधुरा ये मिथ्यात्वं पंथ. प्रतिपेदिरे पिढधुरपि ये कूटारम्भैर्दिगम्बरदर्शनम् । प्रगुणबलवास्तास्तानुच्चै. प्रमथ्य गिरीश्वरा- न्स्वमिह सुगम कुर्वन्मार्गं जगाम जिनेश्वर ॥ ७९ ॥ इत्युच्चैस्तैनवप्रभूषणवतीर्नारी पुरीर्वा श्रय- न्कान्तारङ्गमितानरीनिव नगेष्वालोकयन्किनरान् । देशानप्यतिलङ्घयन्समकरान्सिन्धुप्रवाहानिव प्राप प्रेमवतीमिवात्तमंदना देव स विन्ध्यस्थलीम् ॥ ८० ॥ इति महाकविश्रीहरिचन्द्रविरचिते धर्मशर्माभ्युदये महाकाव्ये नवम सर्ग । दशम सर्ग । अथाधिपेनार्थयितु दिनाना रथस्य पन्थानमिवोपरिष्टात् । पादाग्रनम्रेण निषेव्यमाण धराधर विन्ध्यमसौ ददर्श ॥ १ ॥ समुन्नमत्कूटपरम्पराभिराक्रान्तमन्त पृथुकदराभि । भुवोऽर्धमर्ध नभसो गृहीत्वा मन्ये यमुच्चैर्विदधे विधाता ॥ २ ॥ स्रष्टा दधात्येव महानदीना महानदीना शिखरोन्नति य । स्वर्गादिहागत्य सदानभोगै सदा नभोगैरनुगम्यमानः ॥ ३ ॥ 'मुनेर्महिम्नामभितो निरोद्भुरध्वानमन्वेष्टुमिवोत्सुको य । शृङ्गाग्रलग्नोडुचयच्छलेन नक्त समुन्निद्रसहस्रनेत्र ॥ ४ ॥ प्रस्थैरदुस्थै कलिनोऽप्यमान, पादैरमन्दै प्रसृतोऽप्यगेन्द्र । युक्तो वनैरप्यवन श्रिताना य प्राणिना सत्यमगम्यरूप ॥५॥ १ अतिशयेनाप्रमाणा , (पक्षे) प्रमाणपञ्चकोपलक्षिततर्कशास्त्र विह्वला २ मार्गम्य, जिनदर्शनस्य च ३ शिखरारम्भे , अनुचितप्रारम्भश्च ४ दिगाकाशावलोकनम् , जिनदर्शन च ५ सुसन सैन्यवान्, चतुर्दशगुणस्थानशक्तिमाश्च ६ पर्वतेन्द्रान् , समर्थान्नैयायिकप्रभृतिवादिनश्च इत्यादर्शपुस्तकस्थ टिप्पणम् ७ उच्चै -स्तनवप्र, (पक्षे) उच्चै स्तन-वप्र-इति च्छेद ८ इवार्थे ९ कान्ता-रङ्ग-इतान्, (पक्षे) कान्तार- गमितान् १० सम-करान् , (पक्षे) स-मकरान् ११ काम , (पक्षे) वृक्षविशेष १२ महा नदीनाम् , महान्-अदीनाम् १३ दानभोगा-या सहित १४ अगस्यस्य