पृष्ठम्:धर्मशर्माभ्युदयम्.pdf/४७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाला। अन्तरूर्ध्वप्रणिविस्फुरत्फणास्थालकोल्बणमणिप्रदीपकै । निष्फलीकृतरिरंसुभोगिनीफूत्कृतोद्यममहीन्द्रमन्दिरम् ।। ७५ ॥ क्व प्रयासि परिभूय मेदिनीं दौस्थ्यमत्पुर इतीव रोषतः । चित्ररत्नचयमुल्लसत्करैः स्फारितोरुहरिचापमण्डलम् ।। ७६ ॥ तीर्थर्कंतुरहमिन्द्रमन्दिरादेष्यत पथि समृद्धिभावत । अग्निमग्निकणसततिच्छलादुत्क्षिपन्तमिव लाजसंचयम् ॥ ७७ ।। प्रेक्ष्य तत्क्षणविनिद्रलोचना सा विहाय तलिनं सुभूषणा । पत्युरन्तिकमुपेत्य सुव्रता स्वप्नसङ्घमखिलं तमब्रवीत् ॥ ७८ ॥ बन्धुर तमवधार्य तस्य सद्वन्धुरन्तकरमेनमा फलम् । व्याजहार स रदाग्रदीधितिव्याजहारमुरसि प्रकल्पयन् ।। ७९ ॥ त निशम्य हृदि मौक्तिकावलीं दन्तजैर्द्विगुणयन्मरीचिभि । प्रीतिकन्दलितरोमकन्दलीसुन्दराकृतिरवीवदन्नृप ॥ १० ॥ (इति पाटान्तरम् ) देवि धन्यचरिता त्वमेव या स्वप्नमततिमपश्य ईदृशीम् । श्रूयता सृकृतकन्दलि क्रमाद्वर्ण्यमानमनपायि तत्फलम् ॥ ८१ ॥ वारणेन्द्रमिव दानबन्धुर सौरभेयमिव धर्मधुर्धरम् । केसरीशमिव विक्रमोदित श्रीस्वरूपमिव सर्वसेवितम् ॥ ८२ ॥ मात्यवत्प्रथितकीर्तिसौरभ चन्द्रवन्नयनवल्लमप्रभम् । भानुवद्भुवनबोधकोविद मीनयुग्मवदमन्दसमदम् ॥ ८३ ॥ कुम्भयुग्ममिव मङ्गलास्पदं निर्मल सर इव क्लमच्छिदम् । तोयराशिमिव पालितस्थितिं सिहपीठमिव दर्शितोन्नतिम् ॥ ८४ ।। देवतागमकर विमानवद्गीततीर्थमुरगस्य हर्म्यवत् । सद्गुणाढ्यमिह रत्नराशिवत्प्लुष्टकर्मगहन च वह्निवत् ॥ ८५ ॥ लप्स्यसे सपदि भूत्रयाधिप तीर्थनाथममुना त्वमात्मजम् । जायते व्रतविशेषशालिना स्वप्नवृन्दमफल हि न कचित् ॥ ८६ ॥ १ शय्याम्