पृष्ठम्:धर्मकोशः (व्यवहारकाण्डम्) संचिका १ भागः १.djvu/५७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४९८ भयार्तः पातयेद्यस्तु व्रणं च न विभाव्यते । पुनरारोपयेल्लोहं स्थितिरेषा दृढीकृता ॥ तंतस्तद्धस्तयोः प्रास्येद् व्रीहीन्वा यदि वा यवान् । मिर्विशकेन तेषां तु हस्ताभ्यां मर्दने कृते । निर्विकारे दिनस्यान्ते शुद्धिं तस्य विनिर्दिशेत् || निर्विकारे करद्वये स्थिते शुद्धमिति तं निर्दिशेत् इत्यर्थ: । फेचिन्निर्विकारौ यदा हस्ताविति पठन्ति । तन्मते हरणानन्तरमेव मर्दनेन शुद्धिरवधारणीया । ननु 'दिनस्यान्ते शुद्धं तमिति निर्दिशेत्' इति पाठे'मुक्त्वाऽग्नि मृदितव्रीहिरदग्धः शुद्धिमाप्नुयादि 'ति याज्ञवल्क्यवचन- विरोधः स्यात् । मैवं वोचः । 'प्रहृत्य परिधीन् जुहोतीति' वदानन्तर्याभावेऽपि क्त्वानिर्देशोपपत्तेः । स्मृच. ११५ हारीतः प्राङ्मुखस्तु ततस्तिष्ठेत्प्रसारितकराङ्गुलिः । आर्द्रवासाः शुचिश्चैव शिरस्यारोप्य पत्रकम् || निक्षिपेद् (क्षेपयेद्); व्यसौ.८२ नारद:; बीमि. २/१०७; व्यप्र. १९५ (=), २०१; ब्यम. ३१; राकौ. ४२२; प्रका. ७२; समु. ६१ निक्षिपे (विसृजे). (१) व्यक.८९; पमा. १८०-१८१; व्यसौ.८२ (तथानु- पातयेअस्तु ब्राह्मणो न विभाव्यते); समु. ६१ रोप (हार). व्यवहारकाण्डम् (२) अप. २११०७; व्यक. ९०; स्मृच. १५५ ततस्तद्ध- स्तयोः प्रास्येत् (हृते च मर्वयेत्पश्चात् ) द्धिं तस्य वि (द्धं तमिति) द्वितीया विना; पमा. १८१ रे (रो); दीक. ४१; व्यचि.८ १ बा यदि वा यवान् (अथ यवानपि) शकेन ते (शेषेण वै); दित. ५० ८.५९८ रे (रो) द्धिं (द्धि:) प्रथमार्धं विना; सवि. १९९ यदि (ऽप्यथ) शेषं स्मृचवत्, प्रथमार्द्धम्, प्रजापतिः; व्यसौ. ८ व्यप्र. २०१ २०२; व्यम. ३१; प्रका. ७३ स्मृचवत्, द्विती- या विना; समु. ६१. .८२; (३) | अप. २११०३; व्यक.८७ तु ततस्तिष्ठेत् (तत्र तिष्ठे- च); स्मृच. ११२; पमा. १७८; दित. ५९५ (= ) राङ्- गुलिः (राञ्जलिः); सवि.१९६ व्यास: ; व्यसौ. ८ ० ( = ); ध्यप्र. १९७; व्यम. ३०; प्रका. ७१; समु. ५९. अथोदकम् । (१) विस्मृ. १२११. विष्णु: अयस्तप्तं तु पाणिभ्यां अर्कपत्रैस्तु सप्तभिः । अन्तर्हितं हरन् शुद्धस्त्वदग्धः सप्तमे पदे || तदश्वत्थपत्राला भविषयम् । स्मृच. ११३ स्मृत्यन्तरम् सप्त पिप्पलपत्राणि शमीपत्राण्यथाक्षतान् । दूर्वायाः सप्त पत्राणि दध्यक्तांश्चाक्षतान्न्यसेत् ॥ शम्यक्षतं तथा दूर्वा दत्वा पत्रेषु विन्यसेत् || कालिकापुराणम् शेतार्धपलिकं वृत्तं द्वादशाङ्गुलमायतम् । लोहमग्निमयं ध्मातं देयं राज्ञाऽभिशापिने || मेण्डलानि तथा सप्त षोडशाङ्गुलमानतः । वदन्तरतो गच्छेद्गत्वा नवतृणे क्षिपेत् || पिण्डस्तु सतृणे नवममण्डले निक्षेप्यः । व्यम. ३१ (१) निता. २११०३ ( = ) हरन् शुद्धस्त्व ( रह: शुद्धम ); अप. २।१०३ वृद्धः; व्यक. ९० वृद्धः; स्मृच. ११३ स्मृत्यन्तरम्; पमा १८० स्मृत्यन्तरम् ; स्मृचि.५४ तामहः; सवि. १९५ पत्रै (पर्णै); व्यसौ. ८०,८२ वृद्धः; व्यप्र. १९८ स्मृत्यन्तरम्; राकौ. ४२१ द्धस्त्व (द्धं त्वं ) पितामहः; प्रका. ७१ स्मृत्यन्तरम्; समु.६० स्मृत्यन्तरम्. (२) स्मृच. ११३ थाक्षतान् (थापि च); पमा. १८० प्त पत्रा (प्त पर्णा); दित. ५९५ ( = ) थाक्षतान् (थ क्रमात्); सवि. १९५ क्तां... सेत् (क्तानक्षतांस्तथा ) शेषं पमावत, पिता- महः; व्यप्र. १९८; राकौ. ४२१ न्यसेत् (ततः) पितामहः; प्रका.७१ स्मृचवत्; समु. ६० स्मृचवत्. (३) व्यचि.८० शम्य (शाल्य) याज्ञवल्क्य:; त्रीमि. २ | १०७. (४) व्यप्र. १९६ ने (नः ) ; व्यम ३० ध्मातं (ध्मानं); विता. २३६ मातं ( ध्मानं ) राशाऽभिशापिने (अग्नाभिशा- पिते); राकौ. ४२१; समु. ५९. (५) व्यक.८९; दीक.४१ चतुर्थपद:; दित. ५९७ ल (लि) र (रि); व्यसौ.८२; व्यप्र. २०१; व्यम. ३१; समु. ६१ गच्छेद्गत्वा नव (गच्छन् नवमे स ). जलविधिः पेकशैवालदुष्टग्राहमत्स्य जलौकादिवर्जितेऽम्भसि । (१) विस्मृ. १२/२ ३; व्यक. ९१ ( अभिमन्त्रिताम्भ: प्रविशेत् ) एतावदेव; दित. ६०० ( इम्भसि० ) तत्रा... शेट्