पृष्ठम्:तिलकमञ्जरी.pdf/९१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

काव्यमाल। मनिजप्रमापहारमीतेषु वासमवनप्रदीपेषु प्रभातपरुषमारुताहताः तनुतमिश्रच्छेदपल्लवकृतनिवेशमवश्यायजलबिन्दुजालमिव नक्षत्रनिव- हमजसमुज्झतीष्वाशालतासु पर्यायविघटमानाष्टदिग्भागदलं विकटाय- मानकुक्षिकोटरमरविन्दमिव मधुपतदिग्वेष्वलिकुलेषु गगनमपहाय तत इतः प्रयात्सु संध्यारागरञ्जितेषु रजनीतमःसु राजा । राजतगिरि- शिखरमधिरूढायाः श्वेतवसनसग्विलेपनालंकारकमनीयमूर्तेर्मदिरावत्याः शैलराजदुहितुरिव हेरम्बमम्बरादवतीर्य पुरःस्थितमपारपरिमलान्धैः सर्वतो निपतद्भिरश्रान्तशङ्कारमुखरिताशामुखैरहमहमिकया विलुप्यमान- कपोलमदवारिनिर्झरमलिकुलैः कुचकुम्भविन्यस्तविकटपुष्करेण करणा- कृष्याकृष्य स्तन्यमापिबन्तं खमे सुरेन्द्रवाहनं वारणमपश्यत् । उपशान्तनिद्रश्च मङ्गलतूर्यनिर्घोषेण सपहर्षमुत्थाय प्रथमतरमुत्थितायाः देवि, संपन्नास्ते गुरुजनाशिषः । प्रसन्ना समासन्नैव देवी राजलक्ष्मीः । भविष्यत्यशेषमूभृञ्चक्रचूडारत्नमचिरेणैव सूनुः । इत्युदीर्य प्रकटितादरो मदिरावत्याः खममाचचक्षे । सापि बद्धावधाना सविस्मयत्रीडमवनतेन शिरसा तमश्रौषीत् ॥ आनन्दभरविजृम्भमाणोद्दामपुलकोपचितसर्वावयवा च प्रतिपन्नेव सद्योगर्भेण द्विगुणमुपजातशोमा तत्क्षणमजायत । स्थित्वा च किंचित्कालमुपस्थिते च राज्ञि निर्गत्य रतिगृहाद्यथाक्रियमाणमुचित- व्यापारमन्वतिष्ठत् । अनतिबहुषु च व्यतीतेष्वहस्त्वनन्तरोज्झतौ खाता शरदिवसकरमूर्तिरिव भाखरं तेजो बभार गर्भमुदरेण । निवृत्त- रजःसङ्गापि पाण्डुतामगच्छत् । चलितुमसहापि खेलालसपदन्यासम- करोत् । दपत्यापि तनुतातानकमुपचिता बभूव गात्रयष्टया । कृष्ण- २. संध्यारुणत्वान्मधुपरदिग्वत्त्वम्. ३. दिवि लाल- सलम्पटपदः, खेला कीडा तयालस. ४. श्यामेन तारकेगोषितो युकाम, १. खण्डा एव.