पृष्ठम्:तिलकमञ्जरी.pdf/३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

काव्यमाला। गुणानां प्रधानेन सर्वालंकाराणामतिदुरापैणेतरप्रमदाभिः सर्वदा दिखेन हारेणेवापरेण परं शुद्धिशालिना शीलेनालंकृता, शीलसहचारिणा रूपेण विनयवता यौवनेन सौभाग्यसजिना लावण्येन मौनकलितेन कलाको शलेन प्रशमभाजा प्रभुत्वेन निपुणसेवकैरिव गृहीतनिजनिजालंकारैर्गुणैः सततमुपासिता, भाग्यसंपत्तिरिव सौभाग्यस्य, पुण्यपरिणतिरिव लाव- ज्यस्य, संकल्पसिद्धिरिव संकल्पयोनेः, सर्वकामावातिरिव कमनीय- तायाः, निःस्पन्दधारेव शृझारसुधाभृङ्गारस्य, रङ्गशाला रागशैलषस्य, ज्येष्ठवर्णिकारूपमेव जातरूपस्य, अम्भोजिनी विनमश्रमराणाम् , शर- कालागतिः केलिकलहंसीनाम् , वशीकरणविधा मदनमहावार्तिकस्य, रससिद्धिवेदश्च धातुवादिकस्य, समतान्तःपुरशिरोरत्नभूता मदिरावती नाम देव्यभवत् ॥ यस्याश्च पुरतो विशुद्धाचारायाः सुरापगेति लोके लब्धसंभावना पावनतया न परभागं प्राप गङ्गा ॥ प्रीतिप्रतिपक्षमता सकललोकगणदर्शनायास्तृ( सैणगणनायां रतिरधिकमलमात्मानं धारयन्ती, शुचितया न काचित्सरखती मकर- ध्वजविनाशहेतुः, सौभाग्यमनिविचारे रेणुरचलकन्या, धनविसरक- ताकृितप्रणयिसाया गत्यभावेन गृहीतरनाकरवेला, कलयापि न समाना मेदिनीपर्यन्तज्वलितरनदीपमहार्हतल्पशायिन्या, निशि तमसि पट्टमषिशयाना(याः) मलेशेनापि सशविभवा बभूव राजलक्ष्मीः ।। १. स्पृहणीयो रतिसुखकरपर्शगुणो भवति सौभाग्यम्, २. सदमनसमि- रीक्षणसजस्पनामिति लावण्यम्. ३. गाडिकस्य. ४. रसवादिनः ५. सुगपं. मच्छन्तीति ते.