पृष्ठम्:तिलकमञ्जरी.pdf/३८९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

३७२ काव्यमाला। मानविविधवामनकिरातचरितमुदंशुकाञ्चनकलशचक्राकान्तविकटोदग्रकूटैस्तुषारगिरिशिरोभिरिव लमस्फारवामिविस्फुलिरेरदप्रसरलार्जुनसालगुप्तिभिः सप्तभूमैः कुमारीपुरप्रासादलक्षः समन्ततः परिक्षिप्तपार्श्वमदृश्यमानपुरुषप्रचारतया स्त्रीराज्यमण्डलमिव विजित्यानीतमखिलं तिलकमञ्जरीमन्दिरमपश्यम् ।

 प्रविश्य च स्तोकमुपसृतस्तत्कालकर्तव्यसत्वरस्य विसर्जयत इतस्ततो दृष्टिगोचरायामन्तःपुरपुरंथ्रिलोकमाकुलाकुलस्य 'वरुणिके, वारय निकटनाट्यशालाशैलूषकुलसंगीतकलहम् । कोकिले, विधेहि खविषयादुपेयुषः किंनरराजकुलचारणकुलस्य स्वरसंदेहविच्छेदम् । विहङ्गिके, पहिणु यानाशक्तिरिक्तीभूतचिरसंचितद्रविणविद्राणमदरिद्रीकृत्य वैश्रवणयाचकवृन्दम् । मन्दारिके, कारय गन्धर्वपतिरानट्याः कामकोटेः पट्टबन्धम् । सुन्दरि, निधेहि गन्धोदकनदीषु दिव्यानि कठिनकर्पूरकाष्ठकुप्तानि यानपात्राणि । पत्रलतिके, पुषाण पुरुषरूपवन्ध्येन खविद्धचित्रेण देवीविचित्रबलभिकामित्तिसौभाम्यम् । द्रमिडि, दापय क्रीडाद्रिकन्दराशवरमिथुनानामखण्डानि कल्पतरुचीरचण्डातकानि । शिखण्डिके, शेखरीकुरु पण्डकोपवनखण्डजाताः पारिजातसुमनसः । सिंहिके, समुपसंहर वेणुवीणादिवाधविनोदम् । विनयवति, नायमवसरो नयद्यूतस्य । कलकण्ठि, तिष्ठतु तावदेषा सुभाषितपाठगोष्ठी । मन्दुरे, द्वारमण्डपादुत्थापय प्रभातसेवायातमखिलमपि खेचरकुमारीजनम् । रञ्जिके, रजय तलिनध्वान्तशितिमा तमालवल्लीपल्लवरसेन श्रीमण्डपादारभ्य सकलाः सौषवलमीः । कुरणिके, विकिर मणिकुहिमेषु व्योमजाहवीजलजोपहारम् । गौरि, द्वारतोरणेषु जाम्बूनदा द्विजम्बूप्रवालचन्दनमालाः । चन्द्रलेखे, विलिख प्रशस्तललितानितस्ततः